________________
-
-
-
जैनहितोपदेश भाग ३ जो. कर्मयोग द्वयं तत्र, ज्ञान योगः त्रयं विदुः॥ विरतेश्वेष नियमाद्, बीज मात्रं परेश्वेपि ॥ २ ॥ कृपा निर्वेद संवेग, प्रशमोत्पत्तिकारिणः॥ भेदा प्रत्येकमत्रेच्छा, प्रवृत्तिस्थिर सिद्धयः॥३॥ इच्छा तबतकथाप्रीतिः, प्रवृत्तिः पालनंपरः ॥ स्थैर्य बाधकभी हानिः, सिद्धिरन्यार्थ साधनं ॥४॥ अर्थालंबनयोश्चैत्य, वंदनादौ विभावनं ॥ श्रेयसे योगिनः स्थान, वर्णयोर्यत्नएव च ॥ ५ ॥ आलंबनमिह ज्ञेयं, विविध रूप्य रूपि च ॥ अरूपिगुणसायुज्यं, योगोऽनालंबनं परः ॥ ६ ॥ प्रीतिभक्ति वचोऽसंगैः, स्थानाद्यपि चतुर्विधं ॥ तस्मादयोग योगाप्ति, मोक्षयोगः क्रमाद् भवेत् ॥७॥ स्थानाद्ययोगिनस्तीर्थो, च्छेदाद्यालंबनादपि ॥ सूत्रदाने महादोष, इत्याचार्याः प्रचक्षते ॥ ८॥