SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ -प्रचा ५२ श्री जैनहितोपदेश भाग ३ जो. ॥१३॥ मौनाष्टकम् ॥ मन्यते यो जगत्तत्त्वं, स मुनिः परिकीर्तितः॥ सम्यक्त्व मेव तन्मौनं, मौन सम्यक्त्वमेव च ॥१॥ आत्मात्मन्येवयच्छुद्धं, जानात्यात्मानमात्मना ।। सेयं रत्नत्रये ज्ञप्ति, रुच्याचारकता मुनेः ॥२॥ चारित्रमात्मचरणाद्, ज्ञान वा दर्शनं मुनेः॥ शुद्ध ज्ञान नये साध्य, क्रिया लाभात् क्रियानये ॥३॥ यतः प्रवृत्तिन मणौ, लभ्यते वा न. तत्फलम् ॥ . अतात्त्विकी मणिज्ञप्ति, मणिश्रद्धा च सा यथा ॥४॥ तथा यतो न शुद्धात्म, स्वभावाचरणं भवेत् ॥ ... फलं दोष निवृत्तिा , न तद्ज्ञानं न दर्शनम् ॥५॥ यथा शोफस्य पुष्टत्वं, यथा वा वध्य मंडनम् ।। तथा जानन भवोन्माद, मात्मतृप्तो मुनिर्मवेत् ॥६॥ सुलभं वागनुच्चारं, मौनमेकेंद्रियेष्वपि ॥ पुद्गलेष्व प्रवृत्तिस्तु, योगानां मौन मुत्तमम् ॥७॥
SR No.010503
Book TitleJain Hitopadesh Part 2 and 3
Original Sutra AuthorN/A
AuthorKarpurvijay
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1908
Total Pages425
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy