SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रथम असिनेद : जैनकुमारसम्भव महाकाव्य का महाकाव्यत्व, १०४. व्युज्यन्तेऽस्मिन् वहवः पुरुषा इति व्यायोगः- दरु०१०प्र० वृत्ति, पृ० १७२ १०५. संगतैरवकीनर्णश्चार्येः त्रिवर्गोपाये: पूर्व प्रसिद्धैरेव क्रियते- निवध्यते इति समवकार:- नाट्य दर्पण, पृ० २२१ की वृत्ति। १०६. (क) समवकीर्यन्ते अस्मिन्नर्था इति समवकारः-दशरूपक, पृ०१७३ (ख) समवकीर्यन्ते वहवोऽर्था अस्मिनिति समवकार:- सान्द०६, कारिका। १०७. (क) वीथी व द्वीथी मार्गः अङ्गानां पििङ्क्तर्वा- दशरूपक, ४०, पृ० ३/६८ परधनिक वृत्ति (ख) अवस्को० अमरकोश- ३/३/७१ १०८. वक्तोक्तिमार्गेण गमना वीथी व वीथी-नाट्य द०, पृ०२४० १०९. वीथीवनानारसानां चात्रमाला पतया स्थितत्वाद्वीश्रीयम्- सान्द०, पृ० ५३० ११०. उत्क्रमणीया सृष्टिजीवितं प्राणा यासां ता उत्सृष्टिकाः। शोचन्त्यः स्मियस्तानिरंकित इति तथोक्तः। -ना०शा०-१८, अभि०भा०, पृ०४४६ १११. वीय्यङ्केईहामृगा इति।। ३।। दरु०प्र०प्र०, पृ०५ ११२. अधांक : उत्सृष्टिकांके प्रख्यातं-॥७०।। वहीं, पृ० १७४ ११३. उत्क्रमणोन्मुखा सृष्टिर्जीवितं यासां ता उत्सृष्टिका। शोचन्त्यः स्त्रियः तमिरं किलत्वाद उत्सष्टिकांकः।-नान्द० द्वितीय विवेक ११, पृ०२३६ ११४. अभिनवभारती, पृ० ४४१-४२। ११५. दशरुपक, तृ० पृ० अवलोकवृत्ति, पृ० १७५ ११६. नायको मृगवदलभ्यां नायिका- यत्र ईहते वान्टीतीहामृगः-सा०द०, पृ०५१८ ११७. नाट्य दर्पण द्वि वि०, पृ० २३९ ११८. सर्गवन्धो महाकाव्यं महतां च महच्च मत्।
SR No.010493
Book TitleJain Kumar sambhava ka Adhyayan
Original Sutra AuthorN/A
AuthorShyam Bahadur Dixit
PublisherIlahabad University
Publication Year2002
Total Pages298
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy