SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रथम अतिरद: जैनकुमारसम्भव महाकाव्य का महाकाव्यत्व/ नाट्यशास्त्र-१८/१०-१२, दशरूपक-३३/२२-२३ सान्द०-६/७-८ ९२. प्रकर्षेण क्रियते कल्प्यते नेता, फलं वस्तु वा समस्त व्यस्ततया नेति प्रकरणम्- नाट्य दर्पण, द्वितीय विवेक, पृ० २०३ ना०शा०-१८/६५-६७ ४. काव्यानुशसन, पृ० ३८१ दशरूपर- ३/३९-४२ साहित्यदर्पण-६/२२४-२२६ ६. नाट्य दर्पण, पृ० २०३ ९७. एक मुखेनेव भाष्यन्ते उक्तिमन्तः क्रियन्ते अप्रविष्टा अपि पात्र- विशेषायत्रेति- ना०शा० १८ अ०, अभि० पृ० ४४१ ९८. भारती वृत्ति प्रधानत्वाद्भाण:- दशरूपक अवलोक, पृ०१६८ ९९. यत्रक एव विटः स्वकृतं परकृतं वा भारती वृत्ति भूमिष्ठं भणति स भाण:- रत्नापणा टीका। १००. भाण की व्युत्पत्ति ही है- भष्यते गणनोक्तया नामकेन स्वपर वृत्तं यस्मिन्निति भाणः। परिभाषा हेतु द्रष्टव्य-ना० शा०- १८/६०, दशरूपक- ३/४९-५३, सा०द०-६/२२७, भाव प्रकाशन-५४४ ५४६ १०१. हृदयानुप्रवेश रन्जनोल्लासतया हृदयं शरीरं चोपायत्यूत्पत्तिपरिघट्टितया चेष्टया नर्तयति 'नटनृततो' नृते इत्युभयथा हि स्मरन्ति तदिति तस्माद हेतोः नामास्य नाटकमिति। ना०शा०वि०मा० अभि. भारती, पृ० ४१३, गायकवाड़, सीरीज। १०२. डिमो डिम्वो विद्रव इति पर्याभाः तद्योगादर्य डिमः अन्मे तु डयन्त इति डिमः उद्धट नामकास्तेषामात्मनां वृत्तिर्यत्रेति- अभिना०शा०- १८, अ०, पृ० ४४३-४४ १०३. व्याभोग युद्धप्राये नियुध्यन्ते पुरुषा पत्रेति व्यायोग, इत्यर्थः- ना०शा०अभि० भा० १.८ अध्याय, पृ० ४४५
SR No.010493
Book TitleJain Kumar sambhava ka Adhyayan
Original Sutra AuthorN/A
AuthorShyam Bahadur Dixit
PublisherIlahabad University
Publication Year2002
Total Pages298
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy