________________
"
વવાવિવગૂિઢાર્થીવિત વિરાતિકૂળ ટી आहत्य स्वविषयावहादीनामेवोत्पादात्, अनन्तरं भुजिक्रियादिविषयं यदज्ञानमुत्पद्यते तद् यदि व्याप्त्यादिज्ञानद्वारा तदा चेष्टादीनां लित्वमेवागत, लिङ्गं च न स्वपरप्रत्यायक, स्थाधिकरणगतप्रतीतिजनकत्वे सति स्वाधिकरणभिन्नगतप्रतीतिजनकत्वस्यैव तदर्थत्वात् , अत एव परार्थानुमानादिकं २०३८५भेवोक्त, न तु लिान्तरम् , वस्तुत. करादिचेष्टाभिराभिप्रायिकशब्दोन्नयनेन गा०दयोधरूपं श्रुतमेव जन्यत इति न तत्र मतेः कारणत्वम्, न वा तद्द्वारा मतेमुखरत्वम् , कारणकारणत्याच तथास्तु(तासु) द्रव्यश्रुतत्वव्यवहारोऽपि, लिप्यक्षरस्य तु व्यञ्जनाक्षरवत्साक्षाच्छूतकारणव श्रुतवलसिद्धति न तत्प्रतिबन्धवकाशः।
मुत्पते तयदि यो यः करवस्त्रसंयोगलक्षणचेष्टाविशेपवान् स स भोक्तुमिच्छति यथा चैत्र इति व्यातिज्ञानद्वारा तदनुमातुस्वार्थानुमितिजनक तदा करवस्त्रसंयोगलक्षणचेष्टादीनां हेतु-व मेव सिद्धमित्याह अनन्तरं भुजि क्रियादिविषयमित्यादि । तदर्थत्वादिति स्वपरप्रत्यायकत्वस्योवार्यकत्वादेवेत्यर्थः । न तु लिङ्गान्तरभिति-शब्द भिन्नं यलिङ्ग तत्स्वानुमितिहेतुरेवेति धूमेनेव शब्दानात्मकेन तेनापि स्वस्यवानुमितिस्स्थात्, न तु परस्य, भवति च परार्थानुमानेन लिङ्गपरामर्शद्वारा तस्य सा, तगात्तत्परार्थानुमान शब्दात्मकमेवेति भावः । एतावता करचेयादीनां लिङ्गविधया तद्रष्टृणां भुजिक्रियाविषयकस्वगतानुमितिरूपमतिज्ञानजनकत्वेऽपि परगतप्रतीतिजनक लामावान्न तद्वारा मतिज्ञानस्य स्वपरप्रत्यायकत्वमिति न तन्मुखरमित्युपपादितम् , अधुना करचेयादिना व्यातिप्रतिसन्धानहारा स्वार्थानुमितिरपि नोत्पते, तथा सति शवाद प्यर्थप्रतीतिरनुमानेनैवेति शब्दप्रमाणमप्यतिरिक्त नव सिद्धयेत, किन्तु करादिचेष्टादिभिरनुमितेनाभिप्रायिकशब्देनार्थविशेषविषयकसङ्केतग्रहाधीनपदार्थोपस्थितिद्वारा शादबोधरूपश्रुतज्ञानमेवोत्पद्यते, न तु मतिज्ञानमिति, अत एव यत्र शब्दोदरणासामयाभावेऽपि प्रतिपिपादपिपनस्तथा तथा चेटमाना दृश्य.ते, तत्रापि चेष्टोनीतविवक्षितशद्वारव चेदादीनां शादप्र- तीतिजनकत्वमेव, न तु मतिजनकत्वमिति न करचेष्टादिद्वारा मतेर्मुखरत्यमित्युपपादयन्नाह
वस्तुतः करादिचेष्टादिभिरित्यादि। नन्वेवं तर्हि करादिचेष्टादीनां स्वोनीतशब्दवारा शब्दपाच्यार्थविषयकशा०दयोधात्मकमावश्रुतजनक शब्दवत्तास्वपि द्रव्यश्रुतत्यप्रसङ्गरस्यादित्याशकानिवृत्यर्थमाह-कारणकारणत्वाच्चति-श्रुतज्ञानकार मनुमितः शब्दः, तत्कारणत्वाच्च करादिचटासु द्रव्यश्रुतत्वव्यवहारोऽपीत्यर्थः। न प्रतिबन्यवकाश इति-कारणकारणत्वाधथा चेष्टादिषुद्र०५श्रुतत्वव्यवहारस्तथा लिप्यक्षस्थापि कारणकारणत्वात्तथा व्यवहारोऽस्त्विति प्रतिपन्देवकाशो नेत्यर्थः। लिप्यक्षरे साक्षाच्छ्तज्ञानकारणता श्रुतप्रमाणसिद्धा न करचेष्टादिष्विति विनिगमकस्य सद्भावादित्यर्थः । ननु "न श्रुतमिदं किन्तु चेष्टादिभ्यो मतभिति प्रतीतेः" चेयादि. भ्योऽनुमितिरेव जायते न श्रुतज्ञानमिति चेत् , मवम् , यतस्तत्र मतमित्यस्य साक्षाद्वयञ्जनाक्षराजन्यज्ञानार्थकत्वेन चेष्टादिभ्य आभिप्रायिकशदज्ञानेन पदार्थोपस्थितिद्वारा श्रुतज्ञानमेव जन्यते, नानुमितिरिति चाऽपि परम्परया श्रुतज्ञानकारणत्वात् , श्रुत एवान्तर्भवति शब्दवत् , न मताविति । एतेन चेष्टाजन्यज्ञानस्य शान्दयोधरूपत्वे शब्दात्प्रत्येमीति तत्र प्रतीतिरस्यात्