________________
पुराण और जैन धर्म मुनेः शिष्यैः प्रशिष्यैश्च व्याप्तमासीद्भुतं तदा । महामायाविनस्तत्तु त्रिपुरं सकलं मुने ! ||६||
[अ० ४] व्यास उवाचः
दैत्यराजे दीक्षिते च मायिना तेन मोहिते। किमुवा च तदा मायी किं चकार स दैत्यपः ।१।। सनत्कुमार उवाच:दीक्षां दत्त्वा यतिस्तस्मा अरिहन्नारदादिभिः । शिष्यैः सेवितपादाजो दैत्यराजानमब्रवीत् ॥२॥ अरिहन्नुवाचःश्टणु दैत्यपते वाक्यं मम सद्ज्ञानगर्भितम् । वेदान्तसारसर्वस्वं रहस्यं परमोत्तमम् ॥३॥ अनादिसिद्धसंसारः कतृकर्मविवर्जितः। वयं प्रादुर्भवत्येव स्वयमेव विलीयते ॥४॥ ब्रह्मादिस्तम्बपर्यन्तं यावदेहनिवन्धनम् ।
आत्मैवैकेश्वरस्तत्र न द्वितीयस्वदीशिता ॥५॥ यद्ब्रह्मविष्णुरुद्राख्या स्तदाख्या देहिनामिमाः। आख्या यथाऽमदादीनामरिहन्नादिरुयते ॥६॥ देहो यथाऽम्मदादीनां स्वकालेन बिलीयते ।