________________
पुराण और जैन धर्म इत्येवं तु वचःश्रुत्वा दैत्यराजस्य निर्मलम् । . प्रत्युवाच सुयत्नेन ऋषिः स च सनातनः ॥५६॥ मदीया करणीयास्याद्यद्याज्ञा दैत्यसत्तमः। . तदा देया मया दीक्षा नान्यथा.कोटियत्नतः ॥५७॥ "इत्येवं तु वचः श्रुत्वा राजा मायामयोऽभवत् ।
उवाच वचनं शीघ्रं यतिं तं हि कृतांजलिः ॥५॥ दैत्य उवाच:यथाज्ञां दास्यति त्वं च तत्तथैव न चान्यथा । त्वदाज्ञां नोल्लंघयिष्ये सत्यं सत्यं न संशयः ॥५६॥ सनत्कुमार उवाच:इत्याकये वचस्तस्य त्रिपुरार्धाशितुस्तदा । दूरीकृर्त्य मुंखाद्वस्त्रमुवाच ऋषिसत्तमः ॥६०॥ दीक्षां गृह्णीष्व दैत्येन्द्र सर्वधर्मोत्तमोत्तमाम् । । येन दीक्षाविधानेन प्राप्स्यसि त्वं कृतार्थताम् ॥६१॥ सनत्कुमार उवाच:इत्युक्त्वा स तु मायावी दैत्यराजाय सत्वरम् । ददौ दीक्षां स्वधर्मोक्तां तस्मै विधिविधानतः ॥६२॥
दैत्यराजे दीक्षिते च तस्मिन् स सहजे सुने ! ।। · · सर्वे च दीक्षिता जातास्तत्र त्रिपुरवासिनः॥६३॥