________________
पुराण और जैन धर्म ब्रह्मादिमश कान्तानां स्वकालालीयते तथा ॥७॥ विचार्यमाणे देहेऽस्मिन्न किञ्चिदधिकंकचित् । आहारो मैथुनं निद्रा भयं सर्वत्र यत्समम् ॥ ८ ॥ निराहारपरीमाणं प्राप्य सर्वो हि देहभृत् सदृशीमेव सन्तृप्तिं प्राप्नुयान्नाधिकेतराम् ॥ ९ ॥ यथा वितृषिता स्याम पीत्वा पेयं मुदावयम् । तृषितास्तु तथान्येपि न विशेषोऽल्पकोधिकः ॥ १०॥ सन्तुनार्यः सहस्राणि रूपलावण्यभूमयः । परं निधुवने काले ह्येकैवेोपभुज्यते ॥ ११ ॥ अश्वाः परःशताः सन्तु सन्त्वने केप्यनेकधा । अधिरोहे तथाप्येको नद्वितीयस्तर्थांत्मनः ॥ १२ ॥ पर्यंकशायिनां स्वापे सुखं यदुपजायते । तदेव सौख्यं निद्राभि- भूतभूशायिनामपि ॥ १३॥ यथैव मरणाद्भीति, रस्मदादिवपुष्मताम् । ब्रह्मादिकटिकान्तानां तथा मरणतो भयम् ॥ १४ ॥ सर्वेतनुभृतास्तुल्या यदि बुद्ध्या विचार्यते । इदं निश्चित्य केनापि नाहिंस्यः कोपि कुत्रचित् ॥ १५ ॥ धर्मो जीवदयातुल्यो न क्वापि जगतीतले ।
४६
PUPORABU_J