SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ अभिसमयालङ्कारालोकः । ४६७ खस्नु सुभूत इत्यादि। तत्र पूर्वजन्मनि क्लेशावस्थेहाविद्या तथा पुण्यादिकर्मावस्था संस्काराः तथेह जन्मनि प्रतिसन्धिक्षणे पञ्चस्कन्धविज्ञानम्। सन्धिचित्तात् परेण षडायतनोत्पादात्पूर्वं नामरूपम्। ततो यावदिन्द्रियविषयविज्ञानत्रिकसन्निपातो न भवति, तावत्पडायतनम् । यावदिनात्रयकारणपरिच्छेदसमर्थो न भवति, तावत् विकसन्निपातात्स्पर्शः। मैथुनरागात्याक्सुखाद्यनुभवावस्था वेदना। विषयपर्येषणावस्थातः प्राक् कामगुणमैथुनरागसमुदाचारावस्था तृष्णा। विषयपर्येषणावस्थोपादानम् । विषयप्राप्तिहेतुपरिधावनोपार्जितपौन विकं कर्म भवः । तेन कर्मणाऽयत्यां पुनः प्रतिसन्धिर्जातिः। ततः परेण यावद्देदनावस्था मा जरामरणमित्याद्यन्तयोर्दै वे मध्यस्थाविति विकाण्डो बादशाङ्गः प्रतीत्यसमुत्पादोऽस्य क्षयाभावादक्षयत्वेनेति पूर्ववत् । शश्वतोच्छेदरहितत्वेनान्तइयवर्जिता प्रतीत्यसमुत्पादव्यवलोकना। अनाद्यन्तमध्यं तमिति। मायोपमत्वेन जन्मनाशस्थितिविरहित प्रतीत्यसमुत्पादं व्यवलोकयति। इत्थंभूत एव प्रतीत्यसमुत्पादो ग्राह्य इत्याह। एवं व्यवलोकयत इत्यादि (p. 469, 11) । तब मनसिकारोऽक्षयाभिनिर्हारः। उपायकौशलं प्रतीत्यसमुत्पादविचारणा। तदेव कथयन्नाह। कथं प्रज्ञापारमितायामित्यादि। संघतेस्तमुच्छेद इति चेदाह। एवं खलु पुनरित्यादि (p. 470. 10)। अहेतुकमिति संस्त्या हेतोर्विद्यमानत्वात्। नित्यमित्यादि। तत्रोत्पादहेतोरसत्वान्नित्यः। उत्पन्नस्य विनाशाभावाचवः। आविर्भाव 63
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy