SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ 8. ८ मप्तदशपरिवर्तः । प्रयोगसम्पत्त्या कामच्छन्दो व्यापादः। स्त्यानमिद्धमौहत्यकौकृत्यं विचिकित्सा चेति पञ्चनिवरणासंवासार्थमुपलक्षणात्वेनाह। अल्पस्यानमिद्दश्च भवतीति । विभावितप्रतिपक्षत्वेनाविद्यादिसर्वानुशयहानार्थमाह। निरनुशयश्च भवतीति। तत्राविद्यादृष्ट्याश्रवमहौतानामनुशयानामभावान्निरनुशयत्वम्। न तु कामभावाश्रवसङ्गहीतानां बोधिसत्त्वस्य मच्चिन्त्यभवोपादानात् । नित्यममाहितत्वेन स्मतिसम्प्रज्ञानार्थमाह। सोऽभिक्रामत्वेत्यादि। तत्रागमनमभिक्रमः। गमनं प्रतिक्रमः मंप्रज्ञानयोगान्न भ्रान्तचित्तः। स्मृतिसद्भावादपस्थितस्मृतिः। भिन्नेर्यापथपरिहारार्थ नातिमन्दं न विलम्बितम्। शन्तरूपाभिद्योतकत्वात् सुखम् । एकपादस्य मम्यगप्रतिस्थानेऽपरपादानुत्पान्न च महमा पादं भूमेक्षिपति। सप्राणकदेशपरिहारार्थ न च महसा पादं भूमौ निक्षिपति। चौक्षममुदाचारत्वेन शुचिपरिभोग्यचौवरादिकार्थमाह। तस्य खलु पुनरित्यादि। तत्राल्पवाधोऽल्पव्याधिः। अल्पादौनवोऽल्पपरोपद्रवः । तदेवमूष्मगतावस्थास्सैकादशाकारा भवन्ति। मर्वलाकाभ्युपगतकुशलत्वेन कायेऽशौतिकृमिकुलसहसासम्भवार्थमाह। यानि खल्वित्यादि। सर्वेणाणनापि रूपेण मवं कृमिकुलम् । सर्वथा वर्णादिप्रकारेण, मर्वमशौतिसहसमख्यम्। तथैव तत्कस्य हेतोरित्याशङ्कयाह। तथा हि तस्येत्यादि। कुशलमूलविशुद्ध्या चित्ताकौटिल्यार्थमाह। यथा यथा चेत्यादि (p. 327, 3)। तत्र कायपरिशुद्धिलक्षणाद्यलकृत
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy