SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ पञ्चमपरिवर्तः । यस्मात्तत्यादिना । अभिसम्बुध्यन्ते तस्माज्जगदर्थकारिण इति मतिः । तच ते स्तुत्यादय उत्तरोत्तरपुण्यमद्दत्वस्य प्रतिपादनात्तत्स्वभावत्वेन निर्दिष्टा यथाभूतार्थाधिगममाचलक्षणा नार्थवादादिरूपा यथोक्तप्रभेदा एव प्रतिपत्तव्याः । तथा चोक्तम् । २२४ स्तुतिः स्तोभः प्रशंसा च प्रज्ञापारमितां प्रति । अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते ॥ २० ॥ इति एवञ्च कृत्वा तत्र तत्र स्तूत्रान्तरे निदानेषु यदुक्तं सर्वबोधिसत्वैर्महासत्त्वैः सर्वबुद्धस्तुतस्तोभितप्रशस्तैः सार्धं भगवान् विहरतौति तदुपपन्नं भवति । श्रभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां पुण्यपर्यायपरिवर्ती नाम पञ्चमः ॥
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy