SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ अभिसमयालधारालोकः। योजनाष्टसहस्राणि चतुरस्त्रः कुरुः समः। दौपानामन्तरालेषु यथासंख्यं मता इमे ॥ देहा विदेहाः कुरवः कौरवाश्चामरावराः । अष्टौ तदन्तरदौपाः शाठा उत्तरमन्त्रिणः ॥ चतुौंपकरन्ध्रार्थश्चक्रवाडस्ततः पुनः। सौमाबन्धवदायसो जातः स कृष्णपर्वतः ॥ सर्वे चैते सहद्वौपा जले शौतिसहस्रके। मना अर्ध्वञ्जलान्मेरुः भूयोऽशौतिसहस्रकः ॥ अर्धाधहानिमयुक्ताः समोच्छायघनाश्च ते । सौताः सप्तान्तराण्येषामाद्याशौतिसहस्रिका ॥ अभ्यन्तरः समुद्रो ऽसौ त्रिगुणः स तु पार्श्वतः । अर्धाधुनापराः सौताः शेषं बाह्यो महोदधिः ॥ मेरोरूचं विमानानौति चतुौंपकः स्मृतः । चतुर्तीपक एव लोकधातुश्चातुौपकः। सप्तममधिमात्रमृदुमाह। तिष्ठन्तु खस्लु पुनः कौशिक चातुर्महाद्दौपक इत्यादिना (p. 65, 1)। साहले चूडिके लोकधाताविति। चातुौंपकचन्द्रार्कमेरुकामदिवौकसाम् । ब्रह्मलोकसहस्रञ्च साहस्रश्चूडिको मतः ॥ अष्टममधिमात्रमध्यं वक्तमाह। तिष्ठन्तु खलु पुनः साहसे चूडिक इत्यादि (p. 66, 1)। दिसाहले मध्यमे लोकधाताविति । तत्सहस्रं दिसाहस्रो लोकधातुस्तु मध्यमः ।
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy