SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ६.४ प्राचीन जैनलेखसंग्रहे दुर्गः स्वर्गगिरिः सकल्पतरुभिर्भेजे न चक्षुष्पथे तस्थौ कामगवी जगाम जलधेरन्तः स चिन्तामणिः । कालेऽस्मिन्नवलोक्य यस्य करुणं तिष्ठेत कोऽन्यः स्वतः पुण्यः सोऽस्तु नं वस्तुपालसुकृती दानैकवीरः कथम् ॥५॥ सोऽयं मन्त्री गुरुरतितरामुद्धरन्धर्मभारं श्लाघाभूमिं नयति न कथं वस्तुपालः सहेलम् | तेजःपाल स्वबलधवलः सर्वकमणबुद्धिद्वैतीयीकः कलयतितरां यस्य धौरेयकत्वम् || ६ | एतस्मिन्वसुधासुधाजलधरे श्रीवस्तुपाले जगजीवातौ सितोच्चयैर्नवनवैर्नक्तं दिवं वर्षति (*)। आस्वातन्यजनावनोज्झितशशीज्योत्स्नाच्छवलगद्गुणो - - द्भुतैरद्य लक्ष्मीर्मन्थाच लेन्द्रभ्रमणपरिचयादेव पारिप्लवेयं भ्रुभृङ्गस्यैव भङ्गाच्चकितमृगदृशां प्रेमनस्थेतरस्य । आयुर्निश्वासवायुप्रणयपरतयैवेवमस्थैर्यदुस्थं स्थास्तुर्धर्मोऽयमेकः परमिति हृदये (*) वस्तुपालेन मेने ||८|| तेजःपालस्य विष्णोश्च कः स्वरूपं निरूपयेत् । स्थितं जगत्रयीं पातुं यदा यो वरकन्धरे ॥ ९ ॥ ललितादेवीनाम्ना सधर्मिणी वस्तुपालस्य । अस्यामनिरस्तनयस्तनयोऽयं () जयन्तसिंहाख्यः ॥ १० ॥ दृष्ट्वा वपुश्च वृच परस्परविरोधिनी । विवादा''''जैत्रसिंहस्तारण्यवाद्रि ( १ ) कः ॥ ११ ॥ (*) कृतिरियं मलधारिश्रीनरचन्द्रतुरीणाम् || स्तम्भतीर्थेऽत्र कायस्थवंशे वाजडनन्दनः । - ॥ ७ ॥ "
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy