________________
लेखाङ्कः-४३-६। प्रशस्तिमेतामालिखज्जैत्रासिंहभुवः सुधीः ।। बाहडस्य तनूजेन सूत्रधारेण धीमता । एषा कुमारसिंहेन समुत्कीर्णा प्रयत्नतः ॥ श्रीनेमेस्त्रिजगद्भर्तुरम्बायाश्च प्रसादतः। वस्तुपालान्वयस्यास्तु प्रशस्तिः स्वस्तिशालिनी ।।
(गिरनार इन्सक्रिप्शन्स् नं. २२२७-२९ )
(४३-६)
ॐ नमः श्रीसर्वज्ञाय ॥ संमेतादिशिरकिरीटमणयः स्मेरस्मराहंकृति___ध्वंसोल्लासितकीर्तयः शिवपुरमाकारतारश्रियः ।
आनत्यश्रितसंविदादिविलसद्रत्नौघरत्नाकराः - कल्याणावलिहेतवः प्रतिकलं ते सन्तु वस्तीर्थपाः ॥१॥
स्वस्ति श्रीविक्रमसंवत् १२८८ वर्षे फागुणशुदि १० बुधे श्री. मदणहिलपुरवास्तव्यमाग्वाटकुलालङ्करण(*)श्रीचण्डपालात्मज ठ० श्रीचण्डप्रसादाङ्गज ठ० श्रीसोमतनुज ठ०श्रीआशाराजनन्दनस्य ठ० . श्रीकुमारदेवीकुक्षिसम्भूतस्य ठ० श्रीलुणिग महं० श्रीमालदेवयोरनुजस्य महं० श्रीतेजःपालाग्रजन्मनो महामात्यश्रीवस्तुपालस्यात्मजे महं० श्रीललितादेवीकुक्षिसरोवरराजहंसायमाने महं० श्रीजयन्तसिंहे सं० ७९ वर्पपूर्व स्तम्भती (अ)र्थमुद्राव्यापारान् व्यापृण्वति सति सं० ७७ वर्षे श्रीशत्रुञ्जयोजयन्तप्रभृतिमहातीर्थयात्रोत्सवप्रभावाविभूत श्रीमद्देवाधिदेवप्रसादासादितसङ्घाधिपत्येन चौलुक्यकुलनभस्तलप्रकाशनकमार्तण्डमहाराजाधिराजश्रीलवणप्रसाददेवसुतमहाराज