SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ प्राचीन नलेखसंग्रह भासव्यासपुरःसराः पृथुरघुपायाश्च वीरव्रतम् । प्रज्ञां नाकिपताकिनीगुरुरपि श्रीवस्तुपाल ध्रुवं जानीमो न विवेकमेकमकृतोत्सेकं तु कौतस्कुतम् ॥ ३ ॥ वास्तवं वस्तुपालस्य बत्ति कश्चरितामृतम् ? । यस्य दानमविश्रान्तमर्थिष्वपि रिपुप्वपि ॥ ४ ॥ स्तोतव्यः खलु वस्तुपालसचिवः कैर्नाम वाग्वैभवै यस्य (*) त्यागविधिविधृय विविधां दारिद्र्यमुद्रां हठात् । विश्वेऽस्मिन्नखिलेऽप्यमूत्रयदसावर्थीति दातेति च द्वौ शब्दावभिधेयवस्तुविरहव्याहन्ययानस्थिती ॥ ५ ॥ आधेनाप्यपवर्जनेन जनितार्थित्वप्रमाथान्पुनः स्तोकं दत्तमिति क्रमान्तरगतानाहाययन्नथिनः । पूर्वस्माद्गणसंख्ययापि गुणितं यस्तेष्वनावर्तिषु द्रव्यं(*) दातुमुदस्तहस्तकमलस्तस्थौं चिरं दुःस्थितः ॥६॥ विश्वेऽस्मिन्किल पङ्कपकिलतले प्रस्थानवीयर्थी विना । सीदन्नेप पढ़े पदे न पुरतो गन्तेति संचिन्तयन् । धर्मस्थानशतच्छलन विदधे धर्मस्य वर्षीयसः संचाराय शिलाकलापपदवीं श्रीवस्तुपालस्फुटम् ।। ७ || अम्भोजेघु मरालमण्डलरुचो डिण्डीरपिण्डविपः कासारेषु (*) पयोधिरोधसि लुटनिर्णिक्तमुक्तश्रियः । ज्योत्स्नाभाः कुमुदाकरेषु सदनोद्यानेषु पुप्पोल्वणाः स्फूति कामिव वस्तुपाल कृतिनः कुवन्ति नो कतियः॥८॥ देव स्वनाथ कष्टं ननु क इव भवानन्दनोद्यानपालः - खेदस्तकोऽध केनाप्यदह इत हृतः काननात्कल्पवृक्षः। हुँमा वादीस्तदेतत्किमपि (*) करुणया मानवानां मयत्र
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy