SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-४१-४॥ प्रीत्यादिष्टोऽयमूास्तिलकयति तलं वस्तुपालच्छलेन ॥९॥ श्रीमन्त्रीश्वरवस्तुपालयशसामुच्चावचैर्वीचिभिः सर्वस्मिन्नपि लम्भिते धवलता कल्लोलिनीमण्डले । गङ्वेयमिति प्रतीतिविकलास्ताम्यन्ति कामं भुवि भ्राम्यन्तस्तनुसादमन्दितमुदो मन्दाकिनीयात्रिकाः॥१०॥ वक्त्रं (*) निर्वासनाज्ञानयनपथगतं यस्य दारिद्रयदस्योदृष्टिः पीयूषष्टिः प्रणयिषु परितः पेतुषी सप्रसादम् । प्रेमालापस्तु कोऽपि स्फुरदसमपरब्रह्मसंवादवेदी नेदीयान्वस्तुपालः स खलु यदि तदा को न भाग्यैक भूमिः ॥११॥ साक्षाब्रह्म परं धरागतमिव श्रेयोविवतैः सतां तेजःपाल इति प्रसिद्धमहिमा तस्यानु(*)जन्मा जयी। यो धत्ते न दशां कदापि कलितावद्यामविद्यामयीं यं चोपास्य परिस्पृशन्ति कृतिनः सद्यः परां निर्देतिम् ॥१२॥ आकृष्टे कमलाकुलस्य कुदशारम्भस्य संस्तम्भनं वश्यत्वं जगदाशयस्य यशसामासान्तनिर्वासनम् । मोहः शत्रुपराक्रमस्य मृतिरप्यन्यायदस्योरिति स्वैरं षड्विधकर्मनिर्मितिमया मन्त्रोऽस्य मन्त्रीशितुः ॥ १३ ॥ (*) एते मलधारिनरेन्द्रसरिणाम् । स्तम्भतीर्थेऽत्र कायस्थवंशे वाजडनन्दनः । प्रशस्तिमेतामलिखज्जैनसिंहध्रुवः सुधीः ॥ हरिमण्डपनन्दीश्वरशिल्पीश्वरसोमदेवपौत्रेण । बकुलस्वामिसुतेनोत्कीर्णा पुरुषोत्तमेनेयम् ।। श्रीवस्तपालप्रभोः प्रशस्तिरियं निष्पन्ना।। मङ्गलं महाश्रीः॥ (गिरनार इन्स्क्रिप्शन्स् नं. २।२६-२७)
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy