SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ २२ प्राचीनजैनलेखसंग्रहे हुमानानां नानादेशीयसंघसमुदायेन सह श्रीशत्रुजये कृतयात्राणां जगद्विख्यातमहिमपात्राणां सं० १६५२ वर्षे भाद्रसितकादश्यां उन्नतदुर्गे अनशनपूर्वक महोत्सवेन साधितोत्तमार्थानां तपागच्छाधिराजभट्टारकश्रीहीरविजयसरीणां पादुकाः कारि० स्तंभतीर्थीय सं०उदयकरणेन म० भ० श्रीविजयसेनसूरिभिः ।। महोपाध्यायश्रीकल्याणविजयगणयः पं० धनविजयगणिभ्यां सहिप्रणमंति ।। एताश्च भावा"".""रा]राध्यमानाश्चिरं [नंद]तु ॥श्री।। (एपिग्राफिमा इण्डिका-२०५९) (१४) १६७५ वैशाख शुदि १३ शुक्रे संघबालगोत्रे कोचरसंताने सा० केल्हा पुत्र सा० थन्ना पु० नरसिंघ पु० कुंधरा पु० नच्छ। भार्या नवरंगदे पु० सुरताण भार्या सैंदृरदे पुत्र श्रीशQजयतीर्थयात्राविधानसंप्राप्तसंघपतितिलकसप्तक्षेत्रोप्तस्ववित्त सा० पेतसी भा० सोभागदे पु० पदमसी भार्या प्रेमलदे पु० इंद्रजी भार्या वा० वीरमदे द्वितीयपुत्र सोमसी स्वलघुपुत्र सा० विमलसी भार्या लाडिमदे पुत्र पोमसी द्वितीय भार्या विमलादे पुत्र दूजणसी पोमसी भार्या केसरदे पुत्र वि० डूंगरसी प्रमुखपुत्रपौत्रप्रपौत्रपरिवारसहितेन , चतुर्मुखविहारपूर्वाभिमुखस्थाने............... देवगृहिका कुटुंबश्रेयो) कारिता श्रीवृहत्तरगच्छाधिराजयुगप्रधानश्रीजिनसिंहमूरिपट्टालंकारक(०)शत्रुजयाष्टमोद्धारप्रतिष्ठाकारकश्रीजिनराजसूरिसूरि [ समाजराजाधिराजैः ॥] (एपिग्राफिआ इण्डिका-२०६०)..
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy