SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-१.३ । एभिर्विश्वविसारिभिर्युभिरैरत्यर्थसंसुत्रितोद्.: द्योतो दिक्ष्वखिलासु निर्जरपतिः स्वर्लोकपालैरिव । श्रीशत्रुजयशैलमौलिमुकुटं चैत्यैश्चतुर्भिर्युतः . प्रासादो ऽङ्गिमनोविनोदकमलाचैत्यं चिरं नंदतु ॥६५॥ वस्ताभिधस्य वरसूत्रधरस्य शिल्पं . - चैत्यं चिरादिदमुदीक्ष्य निरीक्षणीयम् । शिष्यत्वमिच्छति कलाकलितोऽपि विश्व कमोऽस्य शिल्पिपटले भवितुं प्रसिद्धः॥६६॥ सदाचाराब्धीनां कमलविजयाह्वानसुधियां पदद्वंद्वांभोजभ्रमरसदृशो हेमविजयः। अलंकारैरान्यांस्त्रियमिव शुभां यां विहितवान् - प्रशस्तिः शस्तैि]षा जगति चिरकालं विजयताम् ॥६७॥ __ इति सौवर्णिकसाह श्रीतेजपालोद्धृतविमलाचल मण्डनश्रीआदीशमूलप्रासादप्रशस्तिः ।। बुधसहजसागराणां विनेयजयसागरोऽलिखवणः - शिल्पिभ्यामुत्कीर्णा माधवनानाभिधानाभ्याम् ॥ ६८॥ (एपिग्राफिआ इण्डिका-२५०-५९) . (१३) ॐ ॥ स्वस्ति श्रीसंवत् १६५२ वर्षे मार्गे वदि २ सोमवासरे पुष्यनक्षत्रे निष्प्रतिमसंवेगवैराग्यनिःस्पृहतादिगुणरंजितेन साहिश्रीअकबरनरेंद्रेण प्रतिवर्ष पाण्मासिकसकलजंतुजाताभयदानप्रवर्तनसवकालीनगवादिवधनिवर्तनजीजिआदिकरमोचनमुंडकाभि धानकरमाचनपूर्वकश्रीशचंजयतीर्थसमर्पणादिपुरस्सरं प्रदत्तवहुव
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy