SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-१५-१६। (१५) ॥ सं० १६७५ वैशाख शुदि १३ तिथौ शुक्रवारे सुरताण। नूरदीनजहांगीरसवाई विजयिराज्ये । श्रीअहम्मदा[वाद]वास्तव्य . प्राग्वाटज्ञातीय लघुशाखाप्रदीपक सं० माईआ भार्या नाकू पुत्र . सं० जोगी भार्या जसमादे पुत्ररत्न सकलसुश्रावककर्तव्यताकर णविहितयत्न सं० सोमजी भार्या राजलदे पुत्र संघपति रूपजीकेन भार्या जेठी पुत्र चि० उदयवंत बाई कोडी कुंअरि प्रमुखसारपरिवारसहितेन स्वयंकारितसप्राकार श्रीविमलाचलोपरि मूलोद्धारसारचतुर्मुखविहारशृंगारकश्रीयुगादिदेवप्रतिष्ठायां श्रीआदिनाथपादुके परमप्रमोदाय कारिते प्रतिष्ठिते च श्रीबृहत्खरतरगच्छाधिराजश्रीजिनराजमूरिसूरिशिरस्तिलकैः। प्रणमति भूवनकीर्तिगणिः।। ( एपिग्राफिआ इण्डिका-२।६०) (१६) ___ संवत् १६७५ वैशाख शुदि १३ शुक्रे । ओसवालज्ञातीय लोढागोत्रीय सा० रायमल्ल भार्या रंगादे पुत्र सा० जयवंत भार्या जयवंतदे पुत्र विविधपुण्यकर्मकारक श्रीशत्रुजययात्राविधा. नसंप्राप्तसंघपतितिलक सं० राजसीकेन भायों कसुभदेव तुरंगदे पु० अषयराज भार्या अहकारदे पु० अजयराज स्वभ्रातृ सं० अमीपाल भार्या गूजरदे पु० वीरधवल भा० [जु] गतादे स्वलधुभात सं० वीरपाल भार्या लीलादे प्रमुख परिवारसहितेन श्रीआदिनाथपादुके कारिते प्रतिष्ठिते युगप्रधानश्रीजि[न] सिंहसूरिपहोद्योतक श्रीजिनराजसूरिभिः श्रीश@जयोद्धारमतिष्ठायां श्रीवृहत्खरतरगच्छाधिराजैः ॥ (एपिग्राफिआ इण्डिका-२६१ )
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy