SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-४६०। ३०१ तत्पशनहरिदद्रिविकाशभानुः मृरीश्वरः सकल लक्षणलक्षितांगः । श्रीराजसागरगुरुवर मृरिवंशः सर्वांगमार्थकलनावि(अधिशुद्धबुद्धिः ॥ ७ ॥ श्रीमत्सागरगच्छनायकतयैवर्य यदीयं स्फुर त्युचः सत्त्वसमाधिशीलतपसां येषां प्रभावाः क्षिती । गर्जति(*)प्रतिपक्षदर्पदलने सामर्थ्य भाजः स्फुटं बंद्यास्ते वरमरिमन्त्रमुदिताः सद्रत्नदीपोपमाः ॥८॥ तपां च पट्टगगने रविधिवतुल्याः पट्त(तर्कदरिशीलनमुक्ततन्द्राः । श्रीवृद्धिसागर इति प्रथिताः प्रभावैः सूरीश्वराः समभवन् बहुशिष्यवर्गाः ॥ ९ ॥ तत्पधारकतया जग(*)ति प्रसिदाः (द्धाः) सिद्धा इद (व)मसरदुत्तममंत्रयाताः । सत्तकोशलबिहस्तितवादिरंदाः । क्षान्त्यादिसद्गुणसमुल्लसितोरदेहाः ॥ १०( ) | लक्ष्मीसागरसूरयः समभस्तत्यप्रदीपोद्धन ध्यानच्यातिमनमानसतया नित्यं स्वभावस्पृमः । ये व्योमादिसमस्त वस्तनिय हे मोदाद(म)मदानुग सदाक्यं कथयति ते वरनराः सरदामन्त्रीद्धराः ॥११॥ जातस्तदीयवर पट्टधरी मुनीन्द्र-. स्तिन्मांशतिन्परुचिरं ( दिनयामतीरः । कल्याणसागरगुबग्मृरिवों विधोतितपयलातरिपप्रभावः ।। १२ ।
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy