SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ३०२ प्राचीनलेनलेखसंग्रह सूरीश्वर समभिजात इह प्रसिद्ध(*) स्तत्पपूर्वगिरिमानुसमः पृथिव्यां । श्रीपुण्यसागरगुरुसिन्दमन्त्रः यात्रार्थसार्थविदनुत्तरतत्त्ववोधः ॥ १३॥ तघां गुरू(*णामुपदेशमाप्य प्रासादनिर्माणविधिः काकांतोऽयं । यदीयशामा बहुधा निरीक्ष्य स्वासिनो विस्मयमाप्नुवति ॥ १४ ॥ श्रीमाघमा(*)सस्य गिती मुपले भृगी तृतीयादिवसे मतिष्टां। संप्राप्तवानद्धततत्व विद्भिः (१) संभावितोत्तुंग यशाप्रकाशः ॥ १५ ॥ इतथ श्रीमालय(गीयविशालगोत्र: श्रद्धालुतां श्रीजिनधर्मत्र(त)चे । मृगभिधानः किल संदधानो निजं कुछ दीपयति स्म दीपः ॥ १६ ॥ तदीयवंशप्रथ(*)नाय जातः क्षमाभिधानः खलु पुत्ररत्नं । यदीयधर्म(मार्थसमर्थतायाः श्लाघां तनोति स्म गुरु: मुराणाम!|१७|| तद्वंशभालमु(*)कुटोपयात्रभावं प्राप्तः परं मुकृतसंततिसंग्रहाद्यः । यो राजसागरगुरांमुखतः प्रपद धर्मप्रवाधमतुलं जयताभिधानः ॥ १८ ॥ तस्यान्ययेऽजनि मुतोऽभयचंद्रनामा
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy