SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ३०० प्राचीनजेनलेखसंग्रह राधनपुर-प्रशस्तिः । (४६०) नमोऽहते ॥ स्वस्ति श्रियां दानविधौ सुदर्श सत्साधुसिद्धैः परिवद्धकतम् । मुप्तां हटात् कुण्डलिनी विवोध्य ध्यातं मुदेऽस्मा(*) कमिव सदास्तु ॥ १ ॥ श्रीशालिनीप्रवरधर्मविराजमानेऽ___ मानेन राधनपुरे जिनशांतिनाथः । श्रीशांतिकीर्तिसुमतिप्रतिभाप्रसादं (*) कुर्यादखिन्नविभवस्य जनस्य नित्यं ॥ २ ॥ जयति सदागमसिंधुगर्जन्तुचैनयालिकल्लोल्लः । परिपूर्णक्रियारत्नैस्तपागणो भूतले ख्यातः(*) ||३|| तत्रोद्भुतसमस्तवस्तुनिकरव्यापारसत्तां मुदा द्वैताद्वैतविनोदगोचरगता यः प्रोचिवान् वादिनां । वादे श्रीमदकव्वरोचममही(*) पालस्य सत्संसदि स श्रीमानभिजातहीरविजयसूरीशसेन्याग्रणीः ॥|| तस्य पटाम्बरे दीप्तिं तन्वंतः सूर्यसन्निभाः। श्रीमद्विजयसेना(*)ख्याः सूरयो ज्ञप्तिशालिनः ॥ ५॥ यैर्विहितः खलु वादः संसदि भूपस्य सभ्यदीपायां। दर्शितनिजप्रतापा दर्शनषडङ्केऽस्खलद्गतयः(*) ॥ ६॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy