SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ लेखायः-१५० । उत्तम्भा द्वादश स्तम्भा भान्ति यत्राईतो गृहे । प्रभूपास्त्यं किमभ्येयुः स्तम्भरूपभृतशः ॥ ४१ ॥ यत्र प्रदत्तदृत्ये चैत्ये द्वाराणि भान्ति पद । पण्णां प्राणभृतां रक्षार्थिनां मार्गा इवागतेः ॥ ४२ ॥ शोभन्ते देवकुलिकाः सप्त चैत्येन शोभनाः । सप्तर्षीणां प्रभुपास्त्यै सद्विमाना इवेयुपाम् ॥ ४३ ॥ द्वौ द्वारपालों यत्राचैः शोभेते जिनवेश्मनि । सौधर्मेशानयोः पार्श्वसेवार्थ किमितौ पती ॥ ४४ ॥ पञ्चविंशतिरुत्तङ्गा भान्ति मङ्गलत्तयः । 1 मसुपार्श्वे स्थिताः पञ्चतानां भावाना इव ॥ ४२ ॥ भृशं भूमिगृहं भाति यत्र चैत्ये महत्तरम् । किं चैत्यश्रीदिदृक्षार्थमितं भवनमासुरम् || ४६ || यत्र भूमिगृहे भाति सौंपानी पञ्चविंशतिः । मार्गालिखि दुरितक्रियातिक्रान्तिहेतवे ॥ ४७ ॥ संमुखो भाति सोपानोत्तारहारिद्विपाननः । अन्तःमविशतां विघ्नविध्वंसाय किमवान् ॥ ४८ ॥ यद्भाति दशहस्तोचं चतुरसं महीगृहम् । दशदिकसम्पदां स्वैरोपवेशयेव मण्डपः ॥ ४२ ॥ पविंशतिर्विद्युधवृन्दवितीर्णहर्षा राजन्ति देवकुलिका इह भूमिधाने । आयद्वितीय दिवनाथ रवीन्दुद्देण्यः श्रीवाग्यताः सुनमस्कृतये किमेताः ॥ ५० ॥ द्वाराणि सुमपश्चानि पञ्च भारतीय भूगृहे । जिघत्सवो दोहरिणान सिंहमुखा इव ॥ ५१ ॥ 37 २८९
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy