SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ लाग-१६० । पौलोमीसुरराजयोरिव जयः पित्रोर्मनःप्रीतिकृद् । विष्णोः सिन्धुसुतेव तस्य जसमादेवीति भार्याऽभवत् ।२५। सद्धर्म सृजतोस्तयोः प्रतिदिनं पुत्रावभृतामुभा वस्त्येको बजिआभिधः सदभिधोऽन्यो राजिहः सुधीः । पित्रोः प्रेमपरायणी सुमनसा इन्देषु वृन्दारको शर्वाणीस्मरवैरिणोरिव महासेनकदन्ताविमौ ॥ २६ ॥ आद्यस्य विमलादेवी देवीव शुभगाकृतिः । परस्य कमलादेवी कमलेच मनोहरा ।। २७ ।। इत्यभृतामुभे भार्ये द्वयोन्धिवयोस्तयोः । ज्यायसो मेघनीत्यासीत्सनुः कामो हरेरिव ॥ २८ ॥ युग्मम । सुस्निग्धों मधुमन्मधाविव मिथो दस्राविव मोळस नृपो ख्यातिभृतौ धनाधिपसतीनाथाविव प्रत्यहम् । अन्येशुव॑दिभ्यसभ्यसुभगं श्रीस्तम्भतीर्थ पुरं माप्तो पुण्यपरम्पराप्रणयिनी ती द्वावपि भ्रातरी ॥ २९॥ तत्र तो धर्मकर्माणि कुर्बाणी स्वभुजार्जिताम् । श्रीयं फलवती कृत्वा प्रसिद्धि प्रापतुः पराम् ॥ ३० ।। काविल्लादिकपतिरकव्वरसार्वभौमः स्वामी पुनः परतकालनृपः पयोधेः । फामं तयोरपि पुरः मथिताविमस्ति स्तनदिशोरसशोरनयोः प्रसिद्धिः ॥ ३१ ॥ तेषां च हीरविजयप्रतिसिन्धुराणां तेषां पुनर्विजयसेनगुनी धराणाम् । वाग्भिर्मधाकृतसधाभिरिमी सहोदरी दाग द्वावपि प्रमुदिती सुकृते बसवतः ।। ३२ ।। -
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy