SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ - प्राचीनलैनलेखसंग्रह श्रीहरिविजयाहानसूरीणां शाहिना पुरा । अमारिनुख्यं यदत्तं यत्सातत्सकलं कृतं ॥ १८ ॥ अर्हन्तं परमेश्वरत्वकलितं संस्थाप्य विश्वोत्तम साक्षात् शाइिअकबरस्य सदसि स्तोमर्गवासुद्यतैः । यैः संमीलितलोचना विदधिरे प्रत्यक्षशूरैः श्रिया वादोन्मादभृतोद्विजातिपतयो भट्टा निशाटा इव ॥ १२ ॥ सैरभी सौरभेयी च सौरभेयश्च सैरमः । न मन्तव्या न च नागा बन्दिनः केऽपि कहिचित् ॥३०॥ येपार्यप विशेषोक्तिविलासः शाहिनाऽमुना । ग्रीष्यतप्तभुवे वाब्दपयःपूरः प्रतिश्रुतः ।। २१ ।। गुग्मम् । जित्वा विप्रान् पुरः शाहे कैलास इव सूचिमान् । यैरुदीच्यां यशास्तम्भः स्वो निचल्ने सुघोज्ज्वलः ॥रशा इतश्वउच्चरुच्छलिताभिरूर्मिततिभिर्वारांनिधे बन्धुरे श्रीगन्धारपुर पुरन्दरपुरमख्ये श्रिया सुन्दरे । श्रीश्रीमालिकूले शशाङ्कविमले पुण्यात्पनामग्रणी रासीदाल्हणली परीक्षकमणिनित्यास्पदं सम्पदाम् ॥२३॥ आसीदेल्हणसीति तस्य तनुजो जज्ञे धनस्तत्लुत स्तस्योदारमनाः सनामुहलसी संज्ञोऽभवन्नन्दनः । तस्याभूत्समराभिधश्च तनयस्तस्यापि पुत्रोऽर्जुन स्तस्यासीचनयो नयोजितमतिीमाभिधानः सुधी॥२४॥ लालूरित्यजनिष्ट तस्य गृहिणी पहोव पवापतेनिथ्योऽयललयोऽनयोश्च जसियासंहः सुपईदियः । Au
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy