SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ सेखा - १२० । पट्टः प्रवाह इव निरनिर्धारिण्याः शुद्धात्मभिर्विजयदान मुनीशः ॥ ७ ॥ तत्पट्टपूर्व पर्व्वतपयोजिनी प्राणवल्लभप्रतिमाः । श्रीहरिविजयरिमभवः श्रीधाम शोभन्ते ॥ ८ ॥ ये श्रीफतेपुरं प्राप्ताः श्री अकव्यरशाहिना । आता वत्सरे नन्दानलर्तुशशभृन्मिते ( १६३९ ) ॥ ९ ॥ निजाशेषेषु देशेषु शाहिना तेन घोषितः । पाण्मासिको यदुक्त्योच्चैरमारिपटहः पटुः ॥ १० ॥ स श्रीशाहः स्वकीयेषु मण्डलेष्वखिलेष्वपि । मृतस्वं जीजिआख्यं च करं यद्वचनैर्जही ॥ ११ ॥ दुस्त्यजं तत्करं हित्वा तीर्थं शत्रुंजयाभिधम् । जैनसाहिरा चक्रे क्ष्माशक्रेणामुना पुनः ॥ १२ ॥ ऋषीश्री मेघजी मुख्या लुम्पाका मतमात्मनः । हित्वा यच्चरणहन्दं भेजुर्भुङ्गा इवाम्बुजम् ॥ १३ ॥ प्रि तत्पट्टमब्धिमिवरम्यतमं सृजन्तः स्तोमैर्गवां सफलसन्तमसं हरन्तः । कामोल्लसत्कुवलयमणया जयन्ति स्फूर्जत्कला विजयसेनमुनीन्द्रचन्द्राः ॥ १४ ॥ यत्प्रतापस्य माहात्म्यं वर्ण्यते किमतः परम् । Taaraat येन जीवन्तोऽपि हि वादिनः ॥ १५ ॥ सुन्दरादरमाहृतेः श्रीअकल्चर भूभुजा । द्वारा चैरलंकृतं लाभपुरं भवालिभिः ॥ १६ ॥ श्री अकव्वरभूपस्य सभासीमंतिनीहृदि । ॥ १७ ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy