SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २५० (2) प्राचीन जैनलेखसंग्रहे महावीरो देया[ह] सुखसंपदं ॥१॥ पुनर्भवभवत्रस्ताः संतो (3) यं शरणं गताः । तस्य वीरजिनेंद्रस्य ] पूजार्थं शासनं नवं ॥ २ ॥ (4) थारापत्रमागच्छे पुण्ये पुण्ये कशालिनां । श्रीपर्णचंद्रम् [री] (5) • णां प्रसादालिख्यते यथा ॥ ३ ॥ स्वस्ति संवत् १३३३ वर्षे ॥ आधि ( 6 ) नशुदि १४ सोमे ॥ अधेड़ श्रीश्रीमाले महाराजकुलश्रीचा(7) चिगदेवकल्याणविजयि राज्ये तन्नियुक्त महं० गजसीद ( 8 ) प्रभृति पंचकुलप्रतिपत्तों श्रीश्रीमालदेशवाहिकाधिकृतेन (१) नैगमान्त्रयकायस्थमहत्तममुभंटेन तथा चेककर्मसीहेन (10) स्वश्रेयसे अश्विनमासीययात्रामहोत्सवे अश्विनशुदि १४च(11) तुर्दशीदिने श्रीमहावीरदेवाय प्रतिवर्षे पंचोपचारपूजानिमि (12) à श्रीकरणीयपंचसेलथडामीनरपालं च भक्तिपूर्व संबो(13) ध्य तलपदेइलसडीपदमध्यात् फरकरहल सड्डीएकसत्क (14) पार सप्तर्विशोपको पते पंचद्रम्मा स ( तथा सेळदयाभाव्ये बट (15) डां मध्याइ ८ अष्टौ दम्माः ॥ उभयं सप्तर्विशोकोपेतत्रयोदशद्र ( 16 ) मा आचंद्रा देवदाये कारापिताः ॥ वर्तमानपंचकछैन - ( 17 ) र्तमान सेलहन देवदायकृतमिदं स्वश्रेयसे पालनीयं ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy