SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ लेखाङ्क:-४००-४०२। २४९ विवेन. प्री० (१) प्रतिष्ठितं च तपागच्छाधिराज भट्टारकश्रीमदकवरसुरत्राणप्रदत्तजगद्गुरुविरुदधारक भ० श्रीहीरविजयसूरीश्वर पट्टप्रभाकर भट्टारकश्रीविजयसेनसूरीश्वरपट्टालंकार भट्टारकश्रीविजयदेवसूरिभिः स्वपदप्रतिष्ठिताचार्यश्रीविजयसिंहप्रमुखपरिकरपरिकरितैः। { ४०० ) ___ संवत् १५४३ ज्येष्ठसुदि ११ शनी प्राग्वाटज्ञातीय व्य० धर्मा भा० नाई सुत जीवा वोगाकेन भार्या गोमति सुत हर्पा हीरा व्य० कमला सु० काढा तागोरी निमित्तं पुत्री राजू नामा धरणा श्रीसंघसमस्तकुटुंवयुतेन व्य० कमलाश्रेयोर्थ श्रीपार्श्वना। थविवं कारित प्र० श्रीज्ञानसागरमरिपट्टे श्रीउदयसागरसूरिभिः .. श्रीविशलनगर वास्तव्य । (४०१) संवत् १५२३ वर्षे वैशाख सुदि ११ बुधे श्रीप्रागवाटवंशे सा० गांगदे भा० कपूराई पुत्र सा० बछराजसुश्रावकेण भा० पांची पुत्रवस्तुपालयुतेन स्वश्रेयोर्थे श्रीअंचलगच्छेशश्रीजयकेसरीसरीणामपदेशेन श्रीविमलनाथविं कारित प्रतिष्ठित संधेन । (४०२) (1) ० ॥ यः पुरात्र महास्थाने श्रीमाले स्वयमागतः । स देवः श्री . 32
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy