SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-४०३ । ( ४०३ ) ( 1 ) र्द० ॥ संवत् १२६५ वर्षे फाल्गुनवदि ७ गुरौ प्रौदप्रतापश्रीमद्धांदलदेव ( 2 ) कल्याणविजयराज्ये वधिलदे चैत्ये श्रीनाणकीयगच्छे श्रीशांतिसूरिंगच्छा ( 3 ) धिपे ॥ इतश्च ॥ (4) (5) (7) आसीद्धर्कवंशमुख्य उसलः श्राद्धः पुराशुद्धधी स्वद्गोत्रस्य ( 6 ) विभूषणं समजनि श्रेष्ठी स पार्श्वभिधः । पुत्रौ तस्य वभूवतुः क्षितितले वि तथान्यः । (6) श्रीसर्व्वज्ञपदार्चने कृतमतिर्दाने दयालुर्मुहुराशादेव इति क्षितौ समभवत् २.५१ ख्यातकीर्ती प्रथमो बभूव स गुणी रामाभिधवापरः ||१|| - पुत्रस्य यथाभिधः । तत्पुत्रो यतिसंगतिः प्रतिदिनं गोसाकनामा सुधीः ( 8 ) शिष्टाचारविसारदो जिनगृहोद्धारोद्यतो योजनि ॥ २ ॥ कदाचिदन्यदा चित्ते वि चित्य चपलं धनं । गोष्ट्या च रामा - गोसाभ्यां कारितो रंगमंडपः ॥ ३ ॥ भद्रं भवतु ।
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy