SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ (18) लेखाङ्क: - ३८०.१. २३९ प्रियः - --- --- -- जिनवल्लभ - शांगनोवल्लभो - यदीयगुणगौरवं श्रुतिपुटेन सौधोपमं निपीय शिरसोऽधुनापि कुरुते न कस्तांडवं ॥ २० ॥ तत्पट्टे जिनदत्तसूरिरभवद्योगीन्द्रचूडामणिर्मिथ्याध्वां - ( 19 ) तनिरुद्धदर्शन - अंविकया न्यदेशि सुगुरुः क्षे - - sa सर्वोत्तमः सेव्यः पुण्यवतां सतां सुचरणज्ञानश्रिया सत्तमः ॥ २१ ॥ ततः परं श्रीजिनचन्द्रसूरिर्वभूव निःसंग गुणास्तभूरिः । (20) चिन्तामणिर्भालितले यदीयेऽध्युवास वासादिव भाग्य - लक्ष्म्याः ||२२|| पक्षे लक्ष्यगते सुसाधनमपि मेत्यापि दुःसाधनं दृष्टांत स्थितिवन्ध बंधुरमपि प्रक्षीणदृष्टान्तकं । वादे वादिगतप्रमाणमपि यैर्वाक्यं ( 21 ) प्रमाणस्थितं ते वागीश्वरपुंगवा जिनपतिप्रख्या बभूवुस्ततः ||२३|| अथ जिनेश्वरसूरियतीश्वरा दिनकरा इव गोभरभास्वराः । भुवि विवोधितसत्कमलाकराः समुदिता वियति स्थितिसुन्दराः ||२४|| जिन म ( 22 ) बोधा हतमोहयोधा जने विरेजुर्जनितप्रबोधाः । ततः पदे पुण्यपदेऽदसीये गणेन्द्रचर्या यतिधर्म्माधुर्याः ||२५|| निरुधानो गोभिः प्रकृतिजडधीनां विलसितं भ्रमभ्रश्यज्जोतीरसदशकला कोल ( 23 ) विकल: | उदीतस्तत्पट्टे प्रतिहततमः कुग्रहमतिर्नवीनोऽसौ चंद्रो जगति जिनचन्द्रो यतिपतिः ||२६|| प्राकट्यं पंचमारे दधति विधिपथश्रीविलासप्रकारे धर्माधारे सुसारे विपुलगिरिवरे मानतुंगे विहा
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy