SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २६८ प्राचीननेनलेलसमई (12) णिमयतारापारशृंगारसारा । स्म भवति तनुजातो धर्म सिंहोत्र धुर्यस्तदनु च गुणराजः सत्कलाकलिवर्यः ॥१२ अपरमथ कलत्रं पद्मिनी तस्य गेहे तत उरुगुणजातः पी मराजोगजातः । प्रथम उदितपद्मः पद्म(13) सिंहो द्वितीयस्तदपरघडसिंहः पुत्रिका चाच्छरीति ॥१३ इतश्च ।। श्रीवर्द्धमानजिनशासनमूलकन्दः पुण्यात्मनां समुपदर्शितमुक्तिभन्दः । सिद्धान्तमूत्ररचको गणभृतसुधर्मना माजनि प्रथमकोऽत्रयुग(14) प्रधानः ॥१४|तस्यान्वये समभवद्दशपूर्विवज्रस्वामी मनो भवमहीधरभेदवज्रः । यस्मात्परं प्रवचने प्रससार वज्रशाखा सुपात्रसुमनःसकलमशाखा ॥१५॥ तस्यामहर्निश मतीव विकाशवत्यां चान्द्रे कु(15) ले विमलसर्वकलाविलासः । उद्योतनो गुरुरभाविबुधो यदीये पट्टेऽजनिष्ट सुमुनिर्गणिवर्द्धमानः ॥१६॥ तदनु भुवनाश्रान्तख्यातावदातगुणोत्तर : सुचरणरमाभूरिः मूरि भूव जिनेश्वरः । खरतर इ(16) ति ख्याति यस्मादवाप गणोप्ययं परिमलकल्पश्रीप- - . गणो वनों ॥ १७॥ ततः श्रीजिनचन्द्राख्यो बभूव मुनि. पुङ्गवः । संवेगरंगशालां यश्चकार च वभार च ॥ १८॥ . स्तुत्वा मन्त्रपदासरवनितः श्रीपा(17) चिन्तामणि - - - - - - - - - ताकारिणं । स्थानेनंतसुखोदयं विवरणं चक्रे नवांग्या यकैः श्रीमन्तो ऽभयदेवमूरिगुरवस्तेऽतः परं जज्ञिरे ।। १९ - - - -
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy