SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-३८०। (6} नियोगान्मगधेषु मलिकवयोनाममण्डलेश्वरसमये । तदीय सेवकसहणासदुरदीनसाहाय्येन । यादाय निर्गुणखनि. गुणिरङ्गभाजां ॥ पुंमौक्तिकावलिरलं कुरुते सुराज्यं वक्षः श्रुती अपिशिरः - (7) सुतरां सुतारा सोयं विभाति भुवि मन्त्रिदलीयवंशः ॥ ५॥ वंशेमुत्रपवित्रधीः सहजपालाख्यः सुमुख्यः सतां . जज्ञेऽनन्यसमानसद्गुणमणीशृङ्गारतांगः पुरा । तत्सनुस्तु जनस्तुतस्तिहुणपालेति प्रतीतोऽभव(8) ज्जातस्तस्य कुले शुधांशुधवले राहाभिधानो धनी ॥६॥ तस्यात्मजोजनि च ठकुरमण्डनाख्यः सद्धर्मकर्मविधिशिष्टजनेषु मुख्यः । निःसीमशीलकमलादिगुणालिधाम जज्ञे गृहेऽस्यः गृहिणी थिरदेविनाम ॥ (9) ७ पुत्रास्तयोः समभवन् भुवने विचित्राः पंचात्र संतति भृतः सुगुणैः पवित्राः। तत्रादिमात्रय इमे सहदेवकामदेवाभिधानसहराज इति प्रतीताः ॥ तुर्यः पुनर्जयति सम्पति बच्छराजः श्रीमा(10) न् सुबुद्धिलघुबान्धवदेवराजः। याभ्यां जडाधिकतया धन- पङ्कपूर्वदेशेपि धर्मरथधुर्यपदं प्रपेदे ॥९। प्रथममनवमाया वच्छराजस्य जाया समजनि रतनीति स्फीतिसन्नीति रीतिः । प्रभवति पहराजः सद्गु(11) णश्रीसमानः सुत इत इह मुख्यस्तत्परश्चोढराख्यः ॥१०॥ द्वितीया च प्रिया भाति वीधीरिति विधिप्रिया । धनसिं. हादयश्चास्याः सुता बहुरमाश्रिताः ॥ ११ ॥ अजनि च दयिताधा देवराजस्य राजी गुणम- .
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy