SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २४० प्राचीन नलेखसंग्रह (24) रे कृत्वा संस्थापनां श्रीप्रथमजिनपर्यन सविर्यशोभि श्चित्रं चक्रे जगलां जिनकुशलगुरुम्तत्पदेऽसावशोभि||२७|| वाल्येपि यत्र गणनायकलक्ष्मिकांताकेलिविलोक्य सरसा हदि गारदापि । सौभाग्य(25) तः सरभसं विललास सोपं जातस्ततो मुनिपतिर्जिन पनसरिः ॥ २८॥ दृष्टापहष्टमुविशिष्टनिजान्यज्ञानव्याख्यानसम्यगवधाननिघानसिद्धिः । जज्ञे ततोऽस्तकलि कालजनासमानज्ञानक्रियः(26) ब्धिजिनलब्धियुगप्रधानः ||२९|| तस्यासने विजयते सम सूरिवर्यः सम्यगहगंगिगणरंजकवाल्वर्यः । श्रीजनशासनविकासनभूरियामा कामापनोदनमना जिनचन्द्रनामा।३० तत्कोपदेश(27) वशतः प्रभुपार्श्वनाथप्रासादमुत्तममचीकरत - - - 1 अमिहिहारपुरवास्थितिवच्छराजः श्रीसिद्धये सुमतिसोदरदेवराजः ॥ ३१ ॥ महन गुरुणा चात्र बच्छराजः सांधवः । प्रतिष्ठां कारयामास मंडनान्वय(28) मंडनः ।। ३२ श्रीजिनचंद्रमृरिन्द्रा पां संयमदायकाः । शास्त्रेप्यध्यापकास्तु श्रीजिनलब्धियतीश्वराः॥३३|| कर्तारोऽत्र प्रतिष्ठायास्ते उपाध्यायपुङ्गवाः। श्रीमंतो मुवनहि ताभिधाना गुल्मासनात् ।। ३४ ॥ न(29) यनचंद्रपयोनिविभूमि व्रजति विक्रमभूमृदनेहसि । बहुल पष्टिदिने शुचिमासगे महमचीकरडेनपयं सुधीः ॥ ३५ श्रीपार्थनायजिननायसनाथमध्यः प्रासाद एप कलसध्वजमण्डितो
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy