SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ लेखाः -३७७ ॥ असूत सा पूर्व दिगेव सूर्य मुक्तामणि वंशविशेषयष्टिः ।। वज्रां(*)कुरं रोहणभूमिकेव नापाभिधानं सुत राजरत्नं ।। २८ ॥ गुणैरनेकैः सुकृतैरनेकै ___ लेंभे प्रसिद्धिर्भुवि तेन विष्वक् । तदर्थिनोऽन्येपि समजयंतु गु (*)णान् सपुण्यान्विधुवद्विशुद्धान् ।। २९ ॥ तस्यासीन्नवलादे वनिता वनितारसाररूपगुणा । शीलालंकृतिरम्या गल्या नापाहयेनैव ॥ ३० ॥ आसाभिधा(*)नो ह्यमृताभिधश्च सुधर्मसिंहोऽप्युदयाभिधोऽपि । सादुलनामेति च संति पंच तयोस्तनूजा इव पांडकुंत्योः ॥ ३१ ॥ आसाभिधानस्य वभूच भायों सरू(*)पदेवीति तयोः सुतौ द्वौ । तयोरभूदादिमवीरदासो लघुचिरं जीवितजीवराजः ॥ ३२ ॥ वृद्धतरस्यामृतसंज्ञितस्य मृगेक्षणा मौलिकदेऽभिधाना। सु(*)तावभूतामनयोस्तथा छौ मनोहराख्योऽपरबर्द्धमानः ॥ ३३ ॥ सदा मुदे धारलदेऽभिधाना • सुधर्मसिंहस्य सस्मिणीति । कुटुंबिनी सा उछरंगदेवी
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy