SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ६६८. प्राचीनजे नलेख संग्रहे अभूदधानो युवराजमुद्रां तस्मात् कुमारो गजसिंहनामा | गत्या गजो (*)तीववलेन सिंहस्तेनैव लेभे गजसिंहनाम ॥ २२ ॥ श्रीओसवालाऽन्वयवार्द्धिचंद्रः प्रशस्तकार्येषु विमुक्ततंद्रः । विज्ञप्रगेयोचितवालगोत्रः पणे (*)वपि स्वचत्वगोत्रः || २३ || आसन्निवासी नगरान्तरे च प्रायः प्रभूतैर्द्रविणैरुपेतः । जगाभिधानो जगदीश सेवा देवाभिरामो व्यवहारिमु (*) ख्यः ॥ २४ ॥ द्वाभ्यां युग्मं । विद्यापुर : रिमुवाचकानां करे पुरे योधपुराभिधाने । दंतप्रमाणाछत्र्या जगाख्यः स एष तुर्यव्रतमुच्चचार ।। २५ ।। तदंगजन्मा ( * ) जनितप्रमोदः पुण्यात्मनां पुण्यसहायभावात् । विशिष्टदानादिगुणैः सनाथो नाथाभिधो नाथसभाप्तमानः ।। २६ ।। तस्योज्ज्वलस्फारविशालशीला भार्या(*)भवद गुर्जरदे मुनामा । रूपेण वर्या गृहभारधुर्या श्रीदेवगुवः परिचर्ययार्या ॥ २७ ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy