SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-३७७ । यदीयसेनोच्छलितै रजोभिमलीमसांगो दिवसाधिनाथः । परो दधावस्तमिषेण मन्ये स्नातुं प्रवेशं कुरुते विनम्रः ॥ १६ ॥ - अप्ये (*) कमीहेत न शुद्धवंशो धारे च कं तृप्तियुतो विशेषात् । स्वयं हतारातिवसुंधरस्त्री परिग्रहात्तद्रहुताकरस्सः ॥ १७ ॥ तथापि राज्ञ्यः परितोषभा (*)जः स्तुवंति विज्ञा विविधैः कवित्वैः । वहंति भक्ति स्वकुटुंब लोका अहो यशो भाग्यवशोपलभ्यं ॥ १८ ॥ सुरेषु यद्वन्मघवा विभाति (*) यथैव तेजस्विषु चंडरोचिः । न्यायानुयायिष्विव रामचंद्र - स्तथाधुना हिंदुषु भूषवोयं ॥ १९ ॥ द्रव्यं जिनाचचितकुंकुमादि दीपार्थमाज्या (*)द्यममारिघोषं । आचामतोम्लादितपोविशेषं विशेषतः कारयते स्वदेशे ॥ २० ॥ नापुत्रवित्ताहरणं न चौरी न न्यासमोषो न च मद्यपानं । नारेख (*)टको नान्यवशा निषेवे २२७ द्वाभ्यां युग्मं । त्यादिस्थितिः शासति राज्यमस्मिन् ॥ २१ ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy