SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २१९ प्राचीन जैनलेखसंग्रह स्तिरस्कृतारिप्रतिमल्लदेवः ॥ ९ ॥ तस्यौरसस्समजनिष्ट बलिष्टबाहुः प्रत्यर्थितापनकदर्थनपराष्टुः(*) । श्रीमल्लदेवनृपपट्टसहस्ररश्मिः __श्रीमानभूदुदयसिंहनृपः सरश्मिः ॥१०॥ कमधजकुलदीपः कांतिकुल्या नदीप स्तनुजितमधुदीपः सौ(*)म्यता कौमुदीपः । नृपतिरुदयसिंहः स्वप्रतापास्तसिंहः सितरदमुचुकुंदः सर्द्धनीत्या मुकुंदः ॥ ११ ॥ राज्ञां समेपामयमेव वृद्धा वाच्यस्तद(*)न्यस्थ वृद्धराजः । यस्येति शाहिविरुदं स्म दया दकब्बरो बब्बरवंशहंसः ॥ १२ ॥ तत्पन्नः कपपट्टशोभा मवीभरत्संप्रति सूरसिंहः । यो(*) माषपेपं द्विपतः पिपेप निर्मूलकापं कपितातितांतिः ।। १३ ॥ राज्यथियां भाजनमिद्धधामा प्रतापमंदीकृतचण्डधामा । सपत्ननागावलिनाशसिंहः(*) ___पृथ्वीपती राजति मूरसिंहः ॥ १४ ॥ प्रतापतो विक्रयतश्च सूर्य सिंहो गती व्योमवनं च भीती । अन्वर्थतो नाम जगाम सूर्य सिंहति यः सर्वजन(*)प्रसिद्धं ॥ १५॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy