SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ लेखाङ्क:- ३०७ १७१ (82) निर्मलशीलाद्यद्भुतगुणमणिमयाभरणभासुरगात्रेण श्रीमदह म्मद (33) सुरत्राणदत्तफुरमाणसाधु श्रीगुणराज संघपतिसाहचर्यकृताच (84) कारिदेवालयाडंवरपुरः सरश्री शत्रुंजयादितीर्थयात्रेण । अजा(35) हरीपिंडरवाटकसालेरादिबहुस्थाननवीन जैन विहारजीर्णोद्धार (36) पदस्थापनाविषमसमय सत्रागारनानाप्रकारपरोपकारश्रीसंघस1 (37) काराग्रगण्य पुण्यमहार्थक्रयाणकपूर्यमाणभवार्णवतारणक्षम(38) मनुष्यजन्मयानपात्रेण प्राग्वाटवशावतंस सं ० मांगणसुतसं० कुर (39) पाल भा० कामलदे पुत्र परमाईत सं० धरणाकेन ज्येष्टभ्रातृ सं० रत्ना भा० ( 40 ) रत्नादे पुत्र सं ० लापामजास नासालिग स्वभा० सं० धारलदे पुत्रजाज्ञा (जा) - ¡ (41) जावडादिमवर्द्धमानसंतानयुतेन राणपुरनगरे राणाश्री कुंभ कर्ण - (42) नरेंद्रेण स्वनाम्ना निवेशित (ते) तदीयसुप्रसादादेशतत्रैलोक्यदीपका - (43) भिधानः श्रीचतुर्मुखयुगादीश्वरविहारः कारित प्रतिष्ठितः (44) श्रीवृहत्तपागच्छे श्रीजगच्चन्द्र []रि श्रीदे[वेंद्रसूरि संताने श्रीमद् ] (45) [ श्रीदेवसुंदर ] सूरि [ पट्टमभा ] कर परमगुरु सुविहितपुरंद[रगच्छा]धि ॥ [ कृत ]मिदं च (46) राजश्री सो[म] सुंदरसूरि [भिः ] ॥ सूत्रधारदेपाकस्य (47) अयं च श्री [ चतुर्मुखप्रासाद आचंद्रार्क ] नंद [ता]त् ॥ शुभं भवतु।।
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy