SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैनलेखसंग्रहे (१) २४ सामंतसिंह २५ कुमारसिंह २६ मथनसिंह २७ पद्मसिंह (10) २८ जैत्रसिंह २९ तेजस्विसिंह ३० समरसिंह ३१ चाहु (11) मान श्रीकीतूकनृप श्रीअल्लावदीन सुरत्राणजैत्रवप्प(12) वंश्य श्रीभुवनसिंह ३२ सुतश्रीजयसिंह ३३ मालवेश(13) गोगादेवजैत्रश्रीलक्ष्मीसिंह ३४ पुत्र श्रीअजयसिंह • (14) ३५ भ्रातु श्रीअरिसिंह ३६ श्रीहम्मीर ३७ श्रीखेतसिंह ३८ (15) श्री लक्षायनरेंद्र ३९ नंदनसुवर्णतुलादिदानपुण्य(16) परोपकारादिसारगुणसुरद्रुमविश्रामनंदन श्री मोकल( 17 ) महीपति ४० कुलकाननपंचाननस्य । विषमतमाभंगसारंग(18) पुर नागपुर गागरण नराणकाऽजयमेरु मंडोर मंडलकर वृदि (19) खाटू चाट सृजानादि नानामहादुर्गलीलामात्रग्रहणप्रमाणि - (20) तजितकाशित्वाभिमानस्य । निजभुजोर्जितसमुपार्जितानेकभ(21) द्रगजेंद्रस्य । म्लेच्छमद्दीपालव्यालचक्रवालविदलन विहंगमें(22) द्रस्य । प्रचंडदोर्द डखंडिताभिनिवेशनानादेशन रेशभालमा(23) लालालितपादारविंदस्य । अस्खलितलालितलक्ष्मीविला( 24 ) सगोविंदस्य | कुनयगहनदद्दनदवानलायमानप्रतापव्या(25) पपलायमानसकलबलूलमतिकूलक्ष्मापश्वापदवृंदस्य । (26) प्रबलपराक्रमाक्रांतढिल्ली मंडल गूर्जरत्रासुरत्राणदत्तातप(27) श्रमथितहिंदुसूरत्राणविरुदस्य सुवर्णसत्रागारस्य दर्श(28) नधर्माधारस्य चतुरंगवाहिनीवाहिनीपारावारस्य कीर्तिधर्मम(29) जापालनसम्वादिगुणक्रियमाणश्रीरामयुधिष्ठिरादिनरेश्वरा - नुका (30) रस्य राणाश्री कुंभकर्ण सर्वोपति सार्वभौमस्य ४१ विजय - (31) मानराज्ये तस्य प्रसादपात्रेण विनयविवेकधैर्योदार्यशुभकर्म
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy