SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १७२ प्राचीनजैनलेखसंग्रहे (1) ॥ ई० ॥ संवत् १६११ (१) वर्षे वैशाखशु(2) दि १३ दिने पातसाहि श्रीअकवरप(3) दत्तजगद्गुरुविरुदया। र]क परमगु(4) रु तपागछा(च्छा)धिराज भट्टारकश्री६ ही(5) रविजयसूरीणामुपदेशेन श्रीराण(6) पुरनगरे चतुर्मुखश्रीधरणविहार श्री(7) मदम्हदावादनगगनिकटवत्यु()समा(8) पुरवास्तव्यमाग्य(ग्वा) ट ज्ञातीय सा० रायम(9) लभार्या वरजू भार्या सुरुपदे तन्पुत्र [ सा० ] ( 10 ) खेता सा नायकाभ्यां भावरबादि कुटुं(11) वयुताभ्यां पूर्वदिगम(मोनोल्या मेघनादालि(भि)( 12 ) यो मंडप ( प ) कारितः स्वश्रेयोये ।। सूत्रथा( 13 ) र समलमंडपरिवनादविरचित ( तः ) [1] (३०९) (1) ॥ ई० ॥ संवत् १६४७ वर्षे श्रीफाल्गुनमासे शुक्लपक्षे. (2) पंचम्यां तियों गुरुवासरे श्रीतपागच्छाधिराजपात(3) साह श्रीअकवरदत्तजगद्गुरुविदयारक भट्टारि(र)क श्री. ( 4 ) श्रीश्री४ हीरविजयसूरीणामुपदेशेन । चतुर्मुखश्रीधरण(5) विहारे प्राग्वाटज्ञातीयमुश्रावक सा० खेता नायकेन ... (6) बर्दापुत्र यशवंतादि कुटं(९)वयुतेन अष्ट चत्वारिंशत् ४८ प्र पनि सुवर्णनाणकानि मुक्तानि पूर्वदिक सत्तमतोली(8) निमित्तमिति श्रीअहिमदाबादपावें । उसमापुरतः ॥... श्रीरस्तु ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy