SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे प्राग्वाटान्वयमंडनैकमुकुटः श्रीसांद्रचंद्रावती__वास्तव्यः स्त(*)वनीयकीर्तिलहरिप्रक्षालित्तक्ष्मातलः । श्रीगागाभिधया सुधीरजनि यदृत्तानुरागादभूत् . को नाप्तप्रमदो न दोलितशिरा नोद्धृतरोमा पुमान् ॥५०॥ अनुसृतसज्जनसरणिधरणिगनामा बभूव तत्तनयः। स्वप्रमुहदये(*)गुणिना हारेणेव स्थितं येन ॥ ५१ ।। त्रिभुवनदेवी तस्य त्रिभुवनविख्यातशीलसंपन्ना । दयिताऽभूदनयोः पुनरंग देधा मनस्त्वेकं ॥ ५२ ॥ अनुपमदेवी देवी साक्षादाक्षायणीव शीलेन । तदुहिता सहिता श्रीतेजपालेन(*) पत्याऽभूत् ।। ५३ ॥ इयमनुपमदेवी दिव्यवृत्तप्रसून व्रततिरजनि तेजःपालमंत्रीशपत्नी । नयविनयविवेकौचित्यदाक्षिण्यदान प्रमुखगुणगणेंदुघोतिताशेपगोत्रा ॥ ५४ ॥ लावण्यसिंहस्तनयस्तयोरयं रयं जयन्नि(*) द्रिीयदृष्टवाजिनां। लम्चापि मीनध्वजमंगलं वयः प्रयाति धम्मकविधायिनाऽध्वना ॥ ५५ ॥ श्रीतेजपालतनयस्य गुणानमुप्य श्रीलूणसिंहकृतिनः कति न स्तुवंति । श्रीवंधनोधुरतरैरपि यः समंता दुद्दामता त्रिजगति क्रि(*,यते स्म कीर्तेः ॥ ५६ ॥ गुणधननिधानकलशः प्रकटोऽयमवेष्टितश्च खलसः । उपचयमयते सततं सुजनरूपजीपमानोऽपि.॥५७॥ .
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy