SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ , दयिता ललितादेवी तनयमवीतनयमाप सचिवेंद्रात् । नाम्ना जयंत (*) सिंह जयंतमिंद्रात् पुलोमपुत्रीव ॥ ४४ ॥ यः शैशवे विनयवैरिणि बोधवंध्ये धत्ते नयं च विनयं च गुणोदयं च । सोऽयं मनोभवपराभवजागरूक इतच लेखाङ्कः-६४ । कापि कोऽपि न पुमानुपैति मे वस्तुपालसदृशो दृशोः पथि ॥ ४३ ॥ रूपो न कं मनसि चुंबति जैत्रसिंहः ॥ ४५ ॥ श्रीवस्तुपालपुत्रः कल्पायुरयं जयं (#तसिंहोऽस्तु | कामादधिकं रूपं निरूप्यते यस्य दानं च ॥ ४६ ॥ स श्रीतेजःपालः सचिवचिरकालमस्तु तेजस्वी | येन जना निश्चितचिंतामणिनेव नंदति ॥ ४७ ॥ यच्चाणक्यामरगुरुमरुद्व्याधिशुक्रादिकानां प्रागुत्पादं व्यधित भुवने (*) मंत्रिणां बुद्धिधाम्नां । चक्रेऽभ्यासः स खलु विधिना नूनमेनं विधातुं तेजःपालः कथमितरथाधिक्यमपि तेषु ॥ ४८ ॥ अस्ति स्वतिनिकेतनं तनुभृतां श्रीवस्तुपालानुजस्तेजःपाल इति स्थिति बलिकृतामुर्व्वीतले पालयन् । आत्मीयं (# ) हु मन्यते न हि गुणग्रामं च कामंदकिचाणक्योऽपि चमत्करोति न हृदि पेक्षास्पदं प्रेक्ष्य यं ॥ ४९ ॥ वर्णनं ॥ ८१ 11 महं श्रीतेजःपालस्य पत्न्याः श्रीअनुपमदेव्याः पितृवंश ←
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy