SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ कास्कप्रकरणम् Re७ भट्टिकाव्ये- VIII. 95. चिरेणानुगुणं प्रोक्ता प्रतिपतिपराङ्मुखी । न मासे प्रतिपत्तासे मां चेन्मासि मैथिलि | 220 . चिरेणेत्यपवर्गे तृतीयार्थेऽव्ययम् । ५६४ । सहयुक्तेऽप्रधाने ( २. ३. १९/ सहार्थेन युक्तेऽप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता । साकसानयोगेऽपि । विनापि तद्योगं तृतीया । 'वृद्धो यूना' (सू. 931.) इति निर्देशाद । अस्मिन्नेव ग्रन्थे श्लो० 806. चन्द्रमसा सह सूर्यम् । अस्मिन्नेव ग्रन्थे श्लोक 290. देव्या सह नृपतिः । अस्मिन्नेव ग्रन्थे श्लो० 270. मया साकम् । अस्मिन्नेव ग्रन्थे श्लो० 60. सार्थमुद्धवसीरिभ्याम् । अस्मिन्नेव ग्रन्थे श्लो० 25. सममन्तकेन । माधे-XV. 88. शठ नाकलोकललनाभिरविरतरतं रिरंससे । तेन वहसि मुदमित्यवदगणरागिणं रमणमीर्षचयापरा || 21 || ललनाभिः सहेत्यर्थः । ५६५ । येनाङ्गविकारः । (२. ३. २०) येनाङ्गेन विकृतेनागिनो विकारो लक्ष्यते ततस्तृतीया स्यात् । अक्ष्णा काणः । अस्मिन्नेव ग्रन्थे श्लो० 306. मध्येन तन्वीं । अस्मिन्नेव ग्रन्थे श्लो० 307. मुखीमाः। माघे-I. 70. स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः। युवा कराकान्तमहीभुदुच्चकै रसंशयं सम्प्रति तेजसा रविः ॥ 322 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy