SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ स्वार्थिकाकरमन्द अस्मिन्नेव ग्रन्थे श्लो० 1651, कुशाग्रीयां कुशः प्रविश् मूक्ष्माम् । हब छप्रत्ययः । २०६१ । समासाच्च तद्विषयात् । (५. ३. ५०६) इवार्थविषयात्समासात् छः स्यात् । काकतालीयो देवदत्तस्य वधः । २०६२ । शर्करादिभ्योऽण् । (५. ३. १०७) शर्करेव शार्करम् । शर्करादि:- ५. ४६. २०६५ । ककलोहितादीका । (५, ३. ११०) कर्कः शुक्लोऽश्वः । स इव कार्कीकः । लौहितीकः स्फटिकः । २०७५ । स्थूलादिभ्यः प्रकारवचने कन् । (५. ४.३) जातीयरोऽपवादः । स्थूलकः । अणुकः । वा० । चञ्चबृहतोरुपसंख्यानम् । (3315.) चञ्चत्कः । बृहत्कः । ___ (ग. सू.) सुराया नहौ ! 130. सुरकः। २०७८ । बृहत्या आच्छादने । (५. ४. ६) कन् स्यात् । 'द्वौ प्रावारोतरासङ्गौ समौ बृहतिका तथा' II. vi. 117. इत्यमरः । २०७९ । अपडक्षाशितङ्ग्वलङ्कर्मालंपुरुषाध्युत्तरपदात्खः । (५. ४. ७) अषडक्षीणो मन्त्रः। द्वाभ्यामेव कृत इत्यर्थः। आशिता गावोऽस्मिन्निति शितङ्गवीनमरण्यम् । निपातनात्पूर्वस्य मुम् । अलं कर्मणे अलङ्कमीणः। अलम्पुरुषीणः । - 8
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy