SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ अनधराघवे - III. 89. afraterna स्यातां नाम कपीन्द्र हैहयपती म्यावगाढान्तरस्थेमानौ दशकन्धरन्य महती वपुः । सद्यः पाटितकण्टकीकसका की स्वेनेभाजिन्पल्लत्रेन नुदितः माम्फे स्थेमा स्थिरत्वम् । स्थिरशन्दादिमनिच् । भट्टिकाव्ये - I. 15 आर्चीद्दिजातीन्परमार्थविन्दानुदेजवान नगान्धीव प विद्वानुपानेष्ट च तान्स्वकाले निष्ठ यमिनां वरिष्ट वरिष्ठः श्रेष्ठः । उशव्दस वरादेशः । अस्मिन्नेव ग्रन्थे श्लो० 1455. संवंहयन्तीं सम्यग् हुलशब्दात् तत्करोतीति व्यन्तात् लटश्शतरि डोप् । विष्ठवद्भाव भनेन बहुलशब्दस्य बधादेशः । माघे—III. 6. तमङ्गदे मन्दरकूट कोटिल्य घट्टनोते जनया नगीनाम् । बंहीयसा दीप्तिवितानकेन चकासयामासतुरुन्त ॥ 1858 ॥ बहीयसा बहुलतरेण । बहुलशब्दस्य ईयसुनि बच्चादेशः । माघे — I. 29. ६३५ विलोकनेनैव तवामुना मुने कृतः कृतार्थोऽस्मि निवर्हितांहसा । तथापि शुश्रूषुरहं गरीयसी गिरोऽथवा श्रेयसि केन तृप्यते ॥ 1860 ॥ / 1 गरीयसी : अक्तराः । ईयसुनि ङीप् । अनेन गुरोगरा देश: । अस्मिन्नेव ग्रन्थे श्लो. 1886. गरिम्णः गुरुत्वस्य । गुरुशब्दादिमनिच । गरादेशः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy