SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ कतमः । प्रागिवीयप्रकरणम् इष्ठनीयसुनौ गुणवचनादेव ततः प्रयान | नेपा माथे - V. 66. सार्धं कथञ्चिदुचितैः पिचुमईपत्रे शन्यान्तरालगत त्रयः | दासेरकस्सपदि संपतितं निपादैर्वियं पूरा पताराडिव निवार | 1848 प्रदीयः मृदुतरम् । ईयसुन् । 'पृथुमृदु' ( वा. 42117.2871 इति रः ॥ २००८ । तुरिष्टेमेयस्तु । ( ६. ४. १५४ ) तृशब्दस्य लोपः स्यात् इष्ठेमेयस्सु परेषु । अतिशयेन कठि धेनुः । ईयसुनि ' उगितश्च (सू. 455) इति ङीप् । २००९ | प्रशस्यस्य श्रः । (५.३.६० ) अस्य श्रादेशः स्यादनाद्योः । *** २०१० । प्रकृत्यैकाच् । ( ६. ४. १६३ ) इष्ठादिष्वेकाच प्रकृत्या स्यात् । श्रेष्ठः श्रयान् । अस्मिन्नेव ग्रन्थे श्लो० 1842. श्रेयान् प्रशस्यतरः । श्रादेशः । ईयसुन् । २०११ । ज्य च । ( ५. ३. ६१ ) ज्यायान् । 80 प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः । ज्येष्ठः । अस्मिन्नेव प्रत्थे श्लो० 899. ज्येष्ठम् । ' वृद्धस्य च ' ( सू. 2018 ) इति ख्यादेशः । तत इष्ठम् । २०१२ | ज्यादादीयसः । ( ६. ४. १६० )
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy