SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ नवययनकरणम् द्वन्द्वः । कटकलयिनी ।। ग निन्द्यम् | ककुदावती | काकलुकी 1 वा० । माण्यज्ञान । पाणिपादवती । १९३५ ॥ वातातीसाराभ्यां क्रुक् च । ( ५.२.१२९१ चादिनिः । वातकी । अतीसारकी । वा० । पिशाचाच । ( 3224.) 1 पिशाचकी । ' बाकी वातरोगी स्वात्मातिसारोऽतिसारकी II. इत्यमरः । ' उपसर्गस्य घञ्यननुप्ये बहुलं (सु. 1044) दीर्घः । १९३७ | सुखादिभ्यश्च । ( ५. २. १३१ ) इनिर्मत्वर्थे । सुखी दुःखी । मुखादि: (ग. सू.) माला क्षेपे । 116. माली । अनर्घराघवे --- I. 511. -५.४०, क्वचिदस्मद्वियोगार्तिदुःखी दुःखाकरिष्यति । अपूर्वविषयालोक सुखी च सुखविष्यति ॥ 1799 || कलुषं कालुष्यम् । 77 ६०० वैकको सुखी । दुःखी । दुःखाकरिष्यति डाच् । सुखादेर्धर्मधर्निवचनम् । अत एव क्षीरस्वामी च ' शस्तं चाथ त्रिषु द्रव्ये पापपुण्यसुखादि च Iiii 20 इ खादिशब्दात् श्रेयः कलुष शिवभद्रादीन् सञ्जग्राह ! नैषधे – III. 31. श्रियस्तदा लिङ्गनभूर्न भूता व्रतक्षतिः कापि पतित्रतायाः । समस्तभूतात्मतया न भूतं तद्भर्तुरीयकलुषाणुनापि ॥ 1800
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy