SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ ६१० पाणिनिमूत्रव्याख्या १९३८ । धर्मशीलवर्णान्ताच्च । ( ५. २. १३२) धर्माद्यन्तादिनिर्मत्वर्थे । ब्राह्मणधर्मी । ब्राह्मणशीली । ब्राह्मणवर्णी । भट्टिकान्ये--IV. 22. मानुषानभिलप्यन्ती रोचिष्णुर्दिव्यधर्मिणी। त्वमप्सरायमाणे स्वतन्त्रा कथमञ्चसि ।। 1801 !! दिव्यानां देवतानां धर्माः रूपलावण्यादयः तद्वती तद्धर्मिणी । अस्मिन्नेव ग्रन्थे श्लो० 944. मनुष्यस्येव धर्मो यस्य सः मनुष्यधर्मा । 'धर्मादनिच् केवलात् ' (सू. 818 ) बहुव्रीहेरनिच् । १९३९ । हस्ताज्जातौ । (५. २. १३३) हस्ती । जातौ किम् । हस्तवान् पुरुषः । अस्मिन्नेव ग्रन्थे श्लो० 1494. हस्ती । माघे-XVIII. 45. दूरोत्क्षिप्तक्षिप्रचक्रेणकृतं मत्तो हस्तं हस्तिराजः खमेव । भीमं भूमौ लोलमान सरोषः पादेनासृक्पङ्कपेषं पिपेष ॥ 1802 ॥ हस्तिराजः। अस्मिन्नेव ग्रन्थे श्लो० 741. अधिहस्ति । रघुवंशे-VII. 45. अयधमार्गे परवाणलूना धनुर्भूतां हस्तवतां पृषत्काः । संप्रापुरेवात्मजवानुवृत्त्या पूर्वार्धभागः फलिभिः शव्यम् ॥ 1803 ॥ हस्तवतां धनुर्भृताम् । १९४० । वर्णाद्ब्रह्मचारिणि । (५. २. १३४ ) वर्णी ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy