SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ सत्व व करार देश एवादिमावेवमुन्नेवालिसकतावति - II, ... इत्यमरः । अस्मिन्नव ग्रन्थे श्लो० 118. सिकता रघु विद्यन्ते सैकनानि । १९१३ । दन्त उन्नत उरच् ।। ५. २. १०६ । उन्नता दन्तास्सन्त्यस्य दन्तुरः । अस्मिन्नेव ग्रन्थे श्लो० 777. दन्तुरं निन्नोन्नतन् । अनर्धराघवे---VII. 130. यूपाकुरप्रकरदन्तुरतीरलेखा संख्यायमानमनुसन्ततिसततन्तुः । इक्ष्वाकुराजमहिषीपदपट्टलक्ष्मी देव्या भुवो भगवती सरयूरियं नः ।। 175* !! यूपाकुरप्रकरण दन्तुरा उन्नतदन्ता इव । १९१४ । उपसुपिप्लुष्कमधो ! (५. २. १०७) ऊपरः । सुपिरः । मुप्कोऽण्डः मुष्करः ! मधु माधुर्य मधुरः । वा । प्रकरणे खमुखकुजेभ्य उपसंख्यानम् : (3198.) खरः । मुखरः । कुञ्जो हस्तिदनुः । कुञ्जरः । वा० । नगपांसुपाण्डुभ्यश्च । (3199.) नगरं । पांसुरः । पाण्डुरः । पाण्डरशब्दस्त्वव्युत्पन्न एव । वा० । कच्छवा ह्रखत्वञ्च । ( 3200.) कच्छरः । 'ऊषवानूषरो द्वावप्यन्यलिङ्गौ ' II. i. 6. इत्यनरः । 'स्यादूषः क्षारमृतिका II, i. b. इत्यमरः। अस्मिन्नेव ग्रन्थे श्लो० 647. ऊषवत्क्षेत्रमृषरं रमत्ययः । 75
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy