SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ লক্ষ্মীপ अद्य स्वं बहु मन्यते सहचौरमाभिगाखडले येनैतावदरुन्धतीपतिरपि लेनानुगृहाति नः ॥ 1724 !! निपातनान्नलोपाभावो वत्वञ्च । 'उगितश्च । (सू. 455) इति द्वीप : अनघराघवे-VII. 147. तदिदं रघुसिंहानां सिंहासनमलङ्कुरु । राजन्वन्तः प्रतन्वन्तु मुदमुत्तरकोसलाः ।। 1725 || १९०३ । प्राणिस्थादातो लजन्यतरस्याम् । (५. २. ९६) चूडाल: चूडावान् । प्राणिस्थाकिम् । शिखावान्दीपः । आतः किन् । हस्तवान् । भट्टिकाव्ये-II. 30. आपिङ्गरूक्षोर्ध्वशिरस्यकेशैस्सिरालजबॅर्गिरिकूटदनैः । ततः क्षपाटैः पृथुपिङ्गलाः ख प्रावृषेण्यैरिव चानशेऽन्दैः ।। 1726 ।। सिरालास्सिरावत्यः । लन् । चम्पूभारते-V. 114. कटिलम्बितवल्कलो जटालः कमनीयस्मितधौतयज्ञस्त्रः । कुशबर्हवतसितस्स देवः कुरुराजस्य पुरोऽवतीर्य तस्थौ ।। 1727 || जंटाल: जटावान् । चम्पूरामायणे -III. 1. ग-तदनु कण्डूलवरशुण्डालकपोलकषगविषमितामितविटपसालपण्डनिर्यातनिर्यासगन्धानप्यातगन्धान् विदधानराहुतिगन्धैरनुमीयमानानविनाभूतजलाशयानाश्रमभागानभितश्चरतोरातिथ्यशमितमार्गश्रमयो रामलक्ष्मणयोरध्वानं रुरोष विराधाभिधानो यातुधानः ।। 1728॥ शुण्डालाः गजाः । कण्डूला इत्यत्र सिमादित्वालच् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy